इच्छुक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इच्छुकः, पुं, (इच्छु + कन् ।) वृक्षविशेषः । इति शब्द चन्द्रिका ॥ टावालेवु इति ख्यातः ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इच्छुक¦ mfn. (-कः-का-की-कं) Wishing, desirous. E. कन् added to the last, or इच्छु and उकन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इच्छुक [icchuka], a. Wishing &c.

"https://sa.wiktionary.org/w/index.php?title=इच्छुक&oldid=491729" इत्यस्माद् प्रतिप्राप्तम्