इज्जलः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इज्जलः, पुं, (एतीति । इ + क्विप् + तुक्; इत् जल- मस्य ।) हिज्जलवृक्षः । हिजल गाछ इति भाषा । तत्पर्य्यायः । निचुलः २ अम्बुजः ३ । इत्यमरः ॥ (सपर्य्यायगुणाः यथा, भावप्रकाशे । “इज्जलो हिज्जलश्चापि निचुलश्चाम्बुजस्तथा । ज्जलवेतसवद्वेद्यो हिज्जलोऽयं विषापहः” ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इज्जलः [ijjalḥ], A small tree growing near water (हिज्जल, समुद्रफल).

"https://sa.wiktionary.org/w/index.php?title=इज्जलः&oldid=223921" इत्यस्माद् प्रतिप्राप्तम्