इज्यैकत्व

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इज्यैकत्व न.
(इज्यायाः एकत्वम्) अनुष्ठान के प्रकार की एकता अथवा तथता ‘अत्रैव हविष्कृदाह्वानमिज्यैकत्वात्’, का.श्रौ.सू. 6.7.18।

"https://sa.wiktionary.org/w/index.php?title=इज्यैकत्व&oldid=477271" इत्यस्माद् प्रतिप्राप्तम्