इञ्चाक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इञ्चाकः, पुं, मत्सविशेषः । इति त्रिकाण्डशेषः ॥ इ~च्ला मोचाचिङ्डि इति भाषा । (चिङ्गटशब्टे- ऽस्य गुणादयो ज्ञातव्याः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इञ्चाक¦ पु॰ चञ्चा दीर्धाऽस्त्यस्य आकन् पृ॰। (चिङ्गिडि)मत्स्यभेदे त्रिका॰

२ जलवृश्चिके इति केचित्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इञ्चाक¦ m. (-कः) A shrimp or prawn. E. इ love, चक् to satisfy, and घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इञ्चाकः [iñcākḥ], A shrimp (जलवृश्चिक).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इञ्चाक m. a shrimp , prawn.

"https://sa.wiktionary.org/w/index.php?title=इञ्चाक&oldid=491733" इत्यस्माद् प्रतिप्राप्तम्