इड्वर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इड्वरः, पुं, (इट् + वृ + अच् ।) इट्चरः । वृषः । इत्यमरटीकायां स्वामी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इड्वर¦ पु॰ इच्छतीति इट् वृषस्यन्ती तया व्रियते वृ--कर्म्मणि अप्। वृषे क्षीरस्वा॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इड्वर¦ m. (-रः) A bull fit to be let at liberty. E. इष् to wish, affix क्विप्, and वृ to choose, अप् affix: see इट्चर।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इड्वर m. a bull fit to be set at liberty L. See. इट्-चर.

"https://sa.wiktionary.org/w/index.php?title=इड्वर&oldid=224050" इत्यस्माद् प्रतिप्राप्तम्