इतरेतर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इतरेतरम्, त्रि, अन्योऽन्यं । परस्परं । इति हेम- चन्द्रः ॥ यथा, रघुः । ७ । ५४ ।) (“व्यूहावुभौ तावितरेतरस्मात् भङ्गं जयञ्चापतुरव्यवस्थम्” ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इतरेतर¦ त्रि॰ इतर + द्वित्वं समासवद्भावश्च। अन्योन्यशब्दार्थे।
“स्त्रीनपुंसुकयोरुत्तरपदस्थायाविभक्तेराम्भावो वा वक्तव्यः” वार्त्ति॰ इतरेतराम् इतरेतरं वा इमे ब्राह्मण्यौ कुलेबा भोजयतः
“सि॰ कौ॰। समासवद्भावात् वृत्तिमात्रे पुंभावःइतरेतरेण
“दलद्वये टाबभावः क्लीवे चाड्विरहःस्वमोः। समासे सोरलुक् चेति सिद्धं बाहुलकात्त्रयमित्युक्तं कार्य्यंतेन क्लीवे इतरेतरमित्येव।
“इतरेषां तु वर्ण्णानामितरेतरकाम्यया” मनुः।
“यथा नाभिचरेतां तौ वियुक्तावितरेतरम्” मनुः। परमतदादिवत् सर्व्वनामकार्य्यम्। किन्तु नाद्ड इति भेदः
“व्यूहावुभौ तावितरेतरस्मात्” रघुः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इतरेतर¦ mfn. (-रः-रा-रं)
1. Mutual, one with another.
2. Respective, several. E. इतर repeated.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इतरेतर/ इतरे mfn. (occurring chiefly in oblique cases of sing. and in comp. ; perhaps for इतरस्-इतर; See. अन्योऽन्य, परस्-पर) , one another , one with another , mutual , respective , several

इतरेतर/ इतरे n. or adv. mutually , etc. Ka1tyS3r. MBh. Ragh. etc.

"https://sa.wiktionary.org/w/index.php?title=इतरेतर&oldid=491751" इत्यस्माद् प्रतिप्राप्तम्