इतरेतरम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इतरेतरम्, त्रि, अन्योऽन्यं । परस्परं । इति हेम- चन्द्रः ॥ यथा, रघुः । ७ । ५४ ।) (“व्यूहावुभौ तावितरेतरस्मात् भङ्गं जयञ्चापतुरव्यवस्थम्” ।)

"https://sa.wiktionary.org/w/index.php?title=इतरेतरम्&oldid=116573" इत्यस्माद् प्रतिप्राप्तम्