इतरेतरयोगः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
इतरेतरयोगः¦ पु॰ इतरेतरस्य योग
१ अन्वयः। प्रत्येकप्राधा-न्येन सर्व्वेषामन्वये। तदर्थे हि द्वन्द्वसमास इष्यते सचाने-कवत् प्रत्येकप्राधान्यात्। धवश्च खदिरश्च इति वाक्ये हिधरखदिरौ इत्यत्र भिनत्तीत्यादि क्रियायां प्रत्येकस्य प्राधा-नान्येनैवान्वयः तथा च एकजातीयक्रियान्वयितावच्छेदकविशिष्टेप्रत्येकान्वयबोधकत्वे इतरेतर योगाख्यः द्वन्द्वः संहति-प्राधान्ये तु समाहारद्वन्द्वः इति भेदः।
२ परस्परसम्पन्धे च।