इतिकार्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इतिकार्य/ इति--कार्य mfn. proper or necessary to be done according to certain conditions

इतिकार्य/ इति--कार्य n. duty , obligation MBh. R. Mn.

"https://sa.wiktionary.org/w/index.php?title=इतिकार्य&oldid=224217" इत्यस्माद् प्रतिप्राप्तम्