इतिवृत्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इतिवृत्त¦ न॰ इत्थं वृत्तम्। इदंप्रकारान्विते चरिते।
“इति-वृत्तं नरेन्द्राणामृषीणाञ्च महात्मनाम्” भा॰ आ॰

२ अ॰उपचारात् तज्ज्ञापके

२ पुराणादौ च।
“ममेतिवृत्तंकिल गेयमद्भुतम्” रामा॰।
“दूरानुवर्त्तिनि स्यात्तस्य प्रासङ्गिकेतिवृत्ते तु” सा॰ द॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इतिवृत्त/ इति--वृत्त n. occurrence , event R. Sa1h. Va1m. etc.

"https://sa.wiktionary.org/w/index.php?title=इतिवृत्त&oldid=491764" इत्यस्माद् प्रतिप्राप्तम्