इतिह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इतिह, व्य, (इति एवं च ह किल च ।) पारम्पर्य्यो- पदेशः । तत्पर्य्यायः । ऐतिह्यं २ । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इतिह अव्य।

परम्परोपदेशः

समानार्थक:ऐतिह्य,इतिह

2।7।12।2।2

सतीर्थ्यास्त्वेकगुरवश्चितवानग्निमग्निचित्. पारम्पर्योपदेशे स्यादैतिह्यमितिहाव्ययम्.।

पदार्थ-विभागः : , पौरुषेयः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इतिह¦ अव्य॰ इति एवं ह किल द्वन्द्वः। उपदेशपरम्परायाम्यथाऽत्र वटे यक्ष इत्युपदेशपरम्परैव न तु केनापिदृष्ट्वा तथा कुथितम्। इति तख प्रसिद्धिमात्रता
“इतिहोचुर्वृद्धा” सा॰ कौ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इतिह¦ ind. Traditional instruction, advice, &c. mutually imparted. E. इति so, thus, and ह tidings. [Page107-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इतिह [itiha], ind. Thus indeed, quite in conformity to tradition; सुप्रसिद्धः प्रवादो$यमितिहेतीह गीयते Mv.2.47.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इतिह/ इति-ह ind. thus indeed , according to tradition.

"https://sa.wiktionary.org/w/index.php?title=इतिह&oldid=491765" इत्यस्माद् प्रतिप्राप्तम्