इतिहासः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इतिहासः, पुं, (इतिह आस्तेऽस्मिन् । इतिह + आस + घञ् ।) पूब्बवृत्तान्तः । पाचीनकथा । तत्पर्य्यायः । पुरावृत्तः २ । इत्यमरः ॥ (यथा, मनुः । ३ । २३२ । “आख्यानानीतिहासांश्च पुराणानि खिलानि च” ।) व्यासादिप्रणीतभारतादिग्रन्थः । इति भरतः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इतिहासः [itihāsḥ], [fr. इति-ह-आस (3rd. pers. sing. Perf. of अस् to be); so it has been] (

History (legendary or traditional); धर्मार्थकाममोक्षाणामुपदेशसमन्वितम् पूर्ववृत्तं कथा- युक्तमितिहासं प्रचक्षते; Mb. cf. also आर्यादिबहुव्याख्यानं देवर्षि- चरिताश्रयम् । इतिहासमिति प्रोक्तं भविष्याद्भुतधर्मयुक् ॥

Heroic history (such as the Mahābhārata).

Historical evidence, tradition (which is recognized as a proof by the Paurāṇikas). -Comp. -निबन्धनम् legendary composition or narrative; Ś3. -पुराणम् history and legendary stories; इतिहासपुराणानि पञ्चमो वेद उच्यते । -वादः historical story, legend; Māl.3.3.

"https://sa.wiktionary.org/w/index.php?title=इतिहासः&oldid=491767" इत्यस्माद् प्रतिप्राप्तम्