इतिहासपुराण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इतिहासपुराण¦ न॰ इतिहासावेदकं पुराणम्। आथर्वण-वेदभागभेदे समा॰ द्व॰

२ इतिहासपुराणसमाहारे च।

"https://sa.wiktionary.org/w/index.php?title=इतिहासपुराण&oldid=224268" इत्यस्माद् प्रतिप्राप्तम्