इत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इत्¦ त्रि॰ एति गच्छति इ--क्विप्।

१ गत्वरे व्याकरणोक्ते प्रक्रिया-कालोच्चारिते प्रयोगकालेऽस्थायिनि वर्ण्णवेदे यथा तिप्मिप् इत्यादौ पकारादि ते च
“उपदेशेऽजनुनासिकइत्”
“हलत्यम्”
“न विभक्तौ तुस्माः”
“आदिञिटुडवः”
“षः प्रत्ययस्य”
“चुटू”
“लशक्वतद्धिते” पा॰ सूत्रेषु साप-वादं दर्शिताः तस्य लोप” इत्यनेन तस्य प्रयोगेऽदर्शनञ्चविहितम्
“आदिरन्त्येन सहेता” पा॰

३ अनन्तरार्थे

४ अवधारणार्थे च अव्य॰
“यदेदन्ता अददृहन्त पूर्वआदिद्” यजु॰

१७ ,

२५ ,,
“आत् इत् इति च्छेदः इत्एवार्थे” बेददी॰
“उपोपेन्नु मघवन्! भूय इन्नु” यजु॰

३ ,

३४ ,इत् एवार्थे” वेददी॰

५ इत्थमित्यर्थेच
“सम्राड्विश्वेत्तानिवरुणस्य व्रतानि” यजु॰

४ ,

३० , इदित्यव्ययमि-त्थमित्यर्थे” वेददी॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इत्¦ ind. A grammatical term, implying a letter in the inflective par- ticles that is to be rejected.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इत् [it], a. [इ-क्विप्] Going (at the end of a few comp.; as अर्थेत्).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इत् ifc. going , going towards

इत् See. अर्थे-त्

इत् (for 2. इत्See. s.v. )

इत् (in Gr. )an indicatory letter or syllable attached to roots etc. (= अनुबन्धSee. )

इत् for the Ved. particle इद्See.

"https://sa.wiktionary.org/w/index.php?title=इत्&oldid=224271" इत्यस्माद् प्रतिप्राप्तम्