इत्थशाल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इत्थशाल¦ पु॰ इत्थं शल--अच् पृ॰। नील॰ ता॰ उक्ते योगभेदेतद्विवृतिः यथा
“शीघ्रेऽल्पभागैर्बहुभागमन्देऽग्रस्थे निजंतेज उपाददोत स्यादित्थशालोऽयमथो विलिप्तालिप्तार्द्ध-हीनोयदि पूर्ण्णमेतत्। शीघ्रोयदा भान्त्यलवस्थितः सन्मन्देऽग्रभस्थे निदधाति तेजः। स्यादित्यशालोयमथैषदीप्तांशकाधिकाशैरिह मन्दपृष्ठे। तदा भविष्यद्गणनीयमि-त्थशालं त्रिधैवं मुथशीलमाहुः”।
“लग्नेशकार्व्याधिपयो-र्यदैष योगस्तदा कार्य्यमुशन्ति सन्तः। लग्नेशकार्य्याधि-पतत्सहाथायत्र स्युरस्मिन् पतिसौम्यदृष्टे। तदा बलाढ्यंकथयन्ति योग विशेषतः स्नेहदृशाऽतिशस्तः। स्वर्क्षा-दिसत्स्थानगतः शुभैश्चेत् युतेक्षितोभूद्भविताप्यथास्ते। [Page0925-b+ 38] तदा शुभं प्रागभवत् सुपूर्ण्णमग्रे भविष्यत्यपवर्त्तते च। व्यत्यस्तमस्माद्विपरीतभावेऽथेष्टेक्षितीऽनिष्टग्रहं प्रपन्नः। अभूच्छुभं प्रागशुभं त्विदानीं संयातुकामे न च भाविवाच्यम्” नील॰ ता॰।
“प्रागिक्कवालोऽपर इन्दुवारस्तथे-त्थशालोऽपर ईसराफः”
“चेदष्टमेशेन कृतेत्थशालः” नील॰ता॰ कम्बूलादौ विशेषः ततच्छब्दे वक्ष्यते अस्त्यर्थे इनि। इत्थशाली तादृशयोगवति ग्रहे।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इत्थशालः [itthaśālḥ], N. of the third Yoga in Astronomy (Arabic origin).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इत्थशाल (fr. Arabic ?) , N. of the third योगin astronomy.

"https://sa.wiktionary.org/w/index.php?title=इत्थशाल&oldid=491771" इत्यस्माद् प्रतिप्राप्तम्