इत्था

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इत्था¦ अव्य॰ इदम् + थाल्--इदादेशः।

१ इत्थमित्यर्थे।
“क इत्थावेद यत्र सः” कठो॰
“इन्द्रमित्थागिरोममाच्छाः” ऋ॰

३०

२ ,

४ ,

३ ।

२ सत्ये निरु॰ इदम् + थम् डादेशः।

३ इदं-प्रकारेत्यर्ये।
“इत्थाधिया यज्ञवन्तः” ऋ॰

३ ,

२७ ,

६ ,

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इत्था [itthā], ind. Ved.

In this manner, thus; क इत्थावेद यत्र सः Kaṭh.1.2.24.

A particle of affirmation used to lay stress on a following word, indeed.

Truly, really. ˚धी a. performing such or true works.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इत्था ind. Ved. thus

इत्था ind. (often used in the ऋग्- वेद, and sometimes only to lay stress on a following word ; therefore by native etymologists [ Nir. ] considered as a particle of affirmation.) इत्थाis often connected with words expressing devotion to the gods etc. in the sense of thus , truly , really

इत्था ind. especially with धीas an adjective. Hence इत्था-धी= such , i.e. true( सत्या)or real worship. Similarly , इत्था-धीmfn. so devout , so pious i.e. very devout

इत्था ind. performing such or true works([ Sa1y. ]) RV. AV. Kat2hUp.

"https://sa.wiktionary.org/w/index.php?title=इत्था&oldid=224307" इत्यस्माद् प्रतिप्राप्तम्