इत्यम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इत्यम्, व्य, (इदम् + थमु । एतेतौरथोरिति इदा- देशः ।) इदंप्रकारं । इति वोपदेवः ॥ एइ प्रकार इतिभाषा । (यथा रघौ । २ । २५ । “इत्थं व्रतं धारयतः प्रजार्थं समं महिष्या महनीयकीर्त्तः ।)

"https://sa.wiktionary.org/w/index.php?title=इत्यम्&oldid=116589" इत्यस्माद् प्रतिप्राप्तम्