इदानीम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इदानीम्, [न्] व्य, (इदम् + दानीं, इदम इश् ।) अस्मिन् काले । सम्प्रति । इत्यमरः ॥ (“हविषे दीर्घसत्रस्य सा चेदानीं प्रचेतसः” । इति रघुः । १ । ८० ।) वाक्यभूषणम् । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इदानीम् अव्य।

अस्मिन्काले

समानार्थक:एतर्हि,सम्प्रति,इदानीम्,अधुना,साम्प्रतम्

3।4।23।1।3

एतर्हि संप्रतीदानीमधुना साम्प्रतं तथा। दिग्देशकाले पूर्वादौ प्रागुदक्प्रत्यगादयः॥

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इदानीम्¦ अव्य॰ इदम्--दानीम् इश् च। सम्प्रत्यर्थे।
“इदा-नीमावयोर्मध्ये सरित्सागरभूधराः” उद्भटः।
“सा चे-दानीं प्रचेतसः” रघुः
“इदानीञ्चेन्मातः क्षिपसि शमना-ग्रेव द तदा” जगन्नाथः। भवार्थे ट्युल् तुट्च्। इदानीन्तनःवत्तमानकालभवे त्रि॰ स्त्रियां ङीप्।
“वासना चेदानीन्तनीप्राक्तनी वेति” सा॰ द॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इदानीम्¦ ind.
1. Now, at present.
2. An expletive, affecting however slightly the sense. E. irr. deriv. from इदम् this, with दानीम् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इदानीम् [idānīm], ind. [इदं-दानीं इश् च]

Now, at this moment, in this case, just now, even now; वत्से प्रतिष्ठस्वेदानीम् Ś.4; आर्यपुत्र इदानीमसि U.3; इदानीमौदास्यं भजसि यदि भागीरथि तदा G. L. इदानीमह्नः now-a-days; इदानीमेव just now; इदानीमपि now also, in this case also; तत इदानीम् thereupon, then, from that time.

As a measure of time, it is equal to one fifteenth part of an एतर्हि; cf. यावन्त्येतर्हिणि तावन्ति पंचदशकृत्व इदानीनि Ś. Br.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इदानीम्/ इ-दानीम् ind. now , at this moment , in this case , just , even (with gen. of अहन्e.g. इदानीम् अह्नः, this present day , " now-a-days " ; इदानीम् एव, just now ; immediately ; इदानीम् अपि, in this case too ; तत इदानीम्, thereupon , then) RV. S3Br. Ait. Ragh.

इदानीम्/ इ-दानीम् ind. (in rare cases it is an expletive , affecting but slightly the sense).

"https://sa.wiktionary.org/w/index.php?title=इदानीम्&oldid=224459" इत्यस्माद् प्रतिप्राप्तम्