इद्ध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इद्धम्, क्ली, (इन्द + क्तः ।) आतपः । दीप्तिः । इति मेदिनी ॥ आश्चर्य्यं । इति जटाधरः ॥

इद्धः, त्रि, निर्म्मलः । इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इद्ध¦ न॰ इन्ध--भावे क्त।

१ आतपे,

२ दीप्तौ,

३ आश्चर्य्ये। च। कर्त्तरि--क्त।

४ दीप्ते

५ दग्धे च त्रि॰।
“समिद्धशर-णादीप्ता” भट्टिः।
“तमिद्धमाराधयितुं सकर्ण्णकैः” माघः।
“इद्धाबोधैरिति” भट्टौ बोधे इद्धत्वं सर्वशास्त्रसूक्ष्मार्थग्रा-हित्वम् शासने इद्धत्वमप्रतिहतत्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इद्ध¦ mfn. (-द्धः-द्धा-द्धं)
1. Lighted, alight.
2. Shining, glowing, blazing.
3. Clean, clear, bright.
4. Wonderful.
5. Obeyed, unresisted. n. (-द्धं)
1. Sunshine, light, heat. E. इन्ध to shine, affix क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इद्ध [iddha], p. p. [इन्ध्-क्त]

Kindled, lighted; रामस्य त्रिपुरा- न्तकृद्दिविषदां तेजोभिरिद्धं धनुः Mv.1.53; क्रोध˚ Ratn.1.3; Mu.1.2; ˚राग Ś.7.16 whose glow or red colour has just broken out.

Shining, glowing, blazing, bright; तन्वन्तमिद्धमभितो गुरुमंशुजालम् Ki.2.59; Śi.1.63; ˚बोधै Bk.1.5 (पटुबुद्धिभिः) sharp.

Clean, clear.

Wonderful.

Obeyed, unresisted (as order); ˚शासनः Ki.1.22.

द्धम् Sunshine, heat.

Refulgence, splendour.

Wonder. -Comp. -दीधितिः fire; कुरुते न खलु स्वयेच्छया शलभानिन्धनमिद्धदीधितिः Śi.16.35. -मन्यु a. having the anger excited.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इद्ध इध्मetc. See. इन्ध्.

इद्ध mfn. kindled , lighted , alight

इद्ध mfn. shining , glowing , blazing RV. Mn. ChUp. Ratna1v. etc.

इद्ध mfn. clean , clear , bright

इद्ध mfn. wonderful L.

इद्ध n. sunshine , light , heat

इद्ध n. a wonder L.

"https://sa.wiktionary.org/w/index.php?title=इद्ध&oldid=491785" इत्यस्माद् प्रतिप्राप्तम्