इध्म

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इध्मम्, क्ली, (इन्ध + मक् ।) अग्निसन्दीपनकाष्ठम् । इत्यमरः ॥ जालानि काठ इति भाषा । (“तत्रेध्मानयने शुक्रो नियुक्तः कश्यपेन ह” । इति भारते ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इध्म नपुं।

अग्निसन्दीपनकाष्ठम्

समानार्थक:इन्धन,एध,इध्म

2।4।13।1।5

काष्ठं दार्विन्धनं त्वेध इध्ममेधः समित्स्त्रियाम्. निष्कुहः कोटरं वा ना वल्लरिर्मञ्जरिः स्त्रियौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इध्म¦ न॰ इध्यतेऽग्निरनेन इन्ध--मक्।

१ काष्ठे
“यस्त इध्मजतरत् सिष्विदानः” ऋ॰

४ ,

२ ,

६ ,
“इध्मं काष्ठभारम्” भा॰।

२ यज्ञियसमिद्भेदे पु॰। तत्प्रमाणकरणप्रका-[Page0927-b+ 38] रादि कात्या॰ श्रौ॰ दर्थितम्।
“अयुग्धातू नि यूनानि” सू॰।
“इध्मबन्धनबर्हिर्बन्धनार्थानि यूनानि संनहनानि रज्ज-वोऽयुग्धातूनि भवन्ति। धातवस्तृणमुष्टिप्रक्षेपाःअयुजो विषमा एकत्रिपञ्चसप्तनवादिविषससंख्याधातवोयेषां तान्ययुग्धातूनि। तथा चापस्तम्बः
“त्रिधातुपञ्चधातु वा शुल्वं करोतीति” शुल्वं रज्जुमित्यर्थः।
“पञ्चविंशतिकुशमयानि यूनानि” इति यज्ञपार्श्वे। तथा
“समूलानामसूलानां वा दर्भाणां पूर्ववत् शुल्वं कृत्वो-दगग्रं निधायेति” इध्मप्रस्तावे। मानवे च
“शुल्वं प्रति-दधात्ययुग्धातु प्रदक्षिणमिति”। तित्तिरिसूत्रे।
“अथ-त्रिरन्वाहितं शुल्वं कृत्वेति” कर्क॰ बर्हिषो बन्धनप्रकारमाह।
“प्रागग्रे यूनौदगग्रं बर्हिराचिनोति” सू॰। प्रागग्रे यूने प्रागग्रे संनहने बन्धनार्थायां रज्जौ उद-गग्रं बर्हिराचिनोति बन्धनार्थ स्थापयति” कर्क॰। अथे-ध्मबन्धनस्य प्रकारमाह।
“उदगग्रे प्रागग्रमिध्मम्” सू॰। आचिनोतीत्यनुवर्तते उदगग्रे यूने सनहने प्रागग्रमि-ध्ममाचिनोति बन्धनार्थं निदधाति” कर्क॰।
“प्रत्यग्ग्र-न्थीनवगूहति” सू॰। इध्मवर्हिर्बन्धनार्थानां यूनानांग्रन्थीन् प्रत्यगवगूहति यूने गाढं बद्ध्वा यूनस्याग्रमूलेसंकल्प्य प्रदक्षिणमावेष्ट्य इध्मबर्हिषोरग्रभागे प्रोत-यित्वा पश्चादिति तयोर्मूलभागे अवगूहति प्रेरयतिप्रत्यक्शब्देन इध्मबर्हिषोःपश्चाद्भागो मूलभाग इत्यु-च्यते दिग्वाचिनोवर्हित्थुदगग्रे निहिते असम्भवात्। क्मठके
“ग्रन्थि कृत्वा पुरस्तात् प्रत्यञ्चमपकर्षतीति”। मानवे
“शुल्वस्यान्तौ समायग्य
“पूषा ते ग्रन्थिमिति” प्रदक्षिणमावेष्टयति पश्चात् प्रत्यञ्चमपकर्षतीति” तैत्तिरीयेऽपि
“पश्चात्प्राञ्चमुपगूहतीति”। आपस्तम्बः
“पुरस्तात् प्रत्यञ्चं ग्रन्थिमुपगूहति पश्चाद्वा प्राञ्चमिति”।
“अष्टादशेध्मं परिधिवृक्षाणाम्” सू॰।
“परिधीनां वृक्षाःपलाशखदिरविकङ्कतादयः परिधिवृक्षाः तेषां परिधिवृक्षाणांसम्बन्धिनः अष्टादशसंख्यकाष्ठकमिध्मं कुर्य्यात्। मानये
“समूलैर्दर्भैः पालाशं खादिरं रौहितकं वाष्टादशदार्विध्मंसंनह्यति त्रिंश्च परिधीन् योयज्ञियवृक्षस्तस्येति”। काठके
“अष्टादशदारु शुल्वं समानवृक्षस्य संनह्यति विंशतिमिष्टौ पशुबन्धे चेति”। अतएव सामिधेनीविवृद्धौ काष्ठवृद्धिर्भवति ह्रासे च ह्रासो न भवति पित्र्यादौ, तथा-हापस्तम्बः
“सामिधेनीविवृद्धौ काष्ठानि विवर्धन्ते प्रकृतितोह्रसमानासु प्रकृतिवदिति”। उपसत्सु तु
“मात्रावदिध्मा[Page0928-a+ 38] बर्हिरिति” वचनात् ह्रासः।
“इध्मप्रमाणं चारत्निरितिसद्भिः प्रकीर्तितमिति” कात्यायनः (कर्मप्रदीपे) तथा
“समित्-पवित्रं वेदं च कुर्य्यात् प्रादेशसंमितम्। इध्मस्तु द्विगुणःकार्य्यः परिधिस्त्रिगुणः स्मृतः”
“स्मार्ते प्रादेश इध्मो वाद्विगुणः परिधिस्तत” इति।
“एकविंशति वा” सू॰। अथवा एकविंशतिमेकविशतिसख्याककाष्ठकमिध्मं कुर्य्यात् तथाचापस्तम्बः
“खादिरं पालाशं वैकविंशतिदारुकमिध्मंकरोति”।
“ततः परिधीनेके” सू॰। एके आचार्या-स्तत एकविंशतिसंख्यकाष्ठकादिध्मात्त्रीणि काष्ठान्यरत्निमात्राण्येवोपादाय परिधीन् परिदधति
“तद्धेकैध्मस्यैवैतान्परिधीन् परिदधतीति” श्रुतेः। अथ वैकमेवेदं सूत्रम्
“एकविंशति वा ततः परिधीनेके” इति एके आचार्य्याविकल्पेन एकविंशतिसंख्यकाष्ठमिध्मं कुर्वन्ति तत इतितस्मादेवैकविंशतिकाष्ठकेध्मात् परिधीन् परिदधति च। एतदेव युक्ततरम् आपस्तम्बसूत्रे एकविंशतिकाष्ठानांविभागदर्शनात्। तथाचाहापस्तम्बः
“खादिरं पालाशं वैक-विंशतिदारुकमिध्मं करोति त्रयः परिधयः पालाशकाष्ठकाःखादिरोदुम्बरविल्वरोहितकविकङ्कतानां ये वा यज्ञियावृक्षा आर्द्राः शुष्का वा सत्वच्काः, स्थविष्ठो मध्यमोऽणी-यान्द्राधीयान्दक्षिणार्ध्यो ह्रसिष्ठ उत्तरार्ध्यो द्वे, आधारसमिधावनुयाज समिदेकविंणतिः समूलानाममूलानां वादर्भाणां पूर्ब्बवच्छुल्वं कृत्वोदगग्रं निधायेति”। अथएवंविधमेकीयमतम् यदेकविंशतिकाष्ठकः इध्मः। तस्मिन् पक्षे चेध्मादेव त्रीणि काष्ठान्यादाय परिघिपरि-धानमिति। बन्धनानन्तरमिध्मवर्हिषोर्भूमौ निधानं नकायम् आपस्तम्बसूत्रे अनधोनिदधातीत्युक्तत्वात्। तद्धैकइध्मस्यैवैताम् परिधीन् परिदधतीत्यत्न हरिस्वाभिनः तदुतथा न कुर्य्यादनवक्लऽप्ता हि तस्यैते भवन्तीति बाहुमात्रैःपरिधिमिरार्द्रैश्च भवितव्यम्। इधुस्तु शुष्कः इन्धनत्वादेवद्विप्रादेशश्च तेन ते इध्मैकदेशभूताः परिधित्वायासमथोःस्युः तदिदमाह अभ्याधानाय हीति शुष्को ह्यादावाधेयःयावत्खर मात्रआहवनींये खरे सम्भवन्तीत्यभिप्रायः यस्तुपरिधिवुद्ध्या आहरति सोऽवध्यवेष्टनीयादग्निखरादति-रिक्तमेवाहरति अग्निवेष्टनं च दाहभयान्न शुल्वमितितऽएषावकॢप्ता इति” कात्या॰

१ ,

३ ,

१४ ,

२१ ।
“अपरमितं प्रणयनीयं त्रियूनम” सू॰।
“प्रणयनस्यायं प्रण-यनीयः तं प्रणयनीयमग्निप्रणयनार्थमिध्ममपरिमितमपरि-मितकाष्ठक्वं त्रियूनं तिसृभिः संनहनरज्जुभिर्वेष्टितं कुर्य्यात्[Page0928-b+ 38] त्रीणि यूनानि बन्धनानि यस्य स त्रियूनः तं त्रियूनमिति। अपरिमितत्वं च प्रागुक्तेध्मकाष्ठसंख्यापेक्षयातिशये-नाधिकसंख्यकाष्ठकत्वम्। तेन चतुर्विंशतिसामिधेनीकोषैष्टकापशुस्तत्र सप्तविंशतिः काष्ठानि भवन्ति। ततश्चप्रणयनीये ततो ऽप्यधिकानि अष्टाविंशतिप्रभृतीनिइष्टकासंख्यानि काष्ठानि भवन्ति” कर्क॰। ( छन्दोगप॰
“प्रादेशद्वयमिध्मस्य प्रमाणं परिकीर्त्तितम्। एवंमिताः स्युरेवेह सषिधः सर्व्वकर्म्मसु। समिधोऽष्टा-दशेद्मस्यप्रवदन्ति मनीषिणः। दर्शे च पौर्ण्णमासे च क्रियास्व-न्यासु विंशतिः। समिदादिषु होमेषुमन्त्रदैवतवर्ज्जिता। पुरस्ताच्चोपरिष्टाच्च इन्धनार्थं समिद्भवेत्। इध्मोऽप्ये-धार्थमाचार्य्येर्हविराहुतिषु स्मृतः। यत्र चास्य निवृत्तिः-स्यात्तत् स्पष्टीकरवाण्यहम्। अङ्गहोमसमित्तन्त्रसोष्यन्त्या-ख्येषु कर्म्मसु। येषां चैतदुपर्य्युक्तं तेषु तत्सदृशेषु च। अक्षभङ्गादिविपदि जलहोमादिकर्म्मणि। सोमाहुतिषुसर्व्वासु नैतेष्विध्मो विधीयते।
“इध्मजातीयकाष्ठार्द्धप्रमाणंमेक्षणं भवेत्”।
“सुन्वन्दभीतिरिध्मभृतिः पक्थ्यकैः” ऋ॰

६ ,

२० ,

१३ ।
“इध्मानां काष्ठानां भृतिः” भा॰। तुषि-तदेवगणमेदे स च भाग॰

४ स्क॰

१ अ॰ दर्शितो यथा
“तोषः प्रतोषः सन्तोषो भद्रः शान्तिरिलस्पतिः। इध्मःकविर्विभुः स्वाह्नः सुदेवो रोचनोद्विषट्। तुषिता नाम तेदेवा आसन् स्वायम्भुवेऽन्तरे” भाग॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इध्म¦ n. (-ध्मं) Fuel. E. इन्धी to kindle, to burn, मक् Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इध्म [idhma] इद्ध [iddha], इद्ध See under इन्ध. औदुम्बर इध्मः Bri. up.6.3.13.

इध्मः [idhmḥ], [इध्यते$ग्निरनेन इन्ध्-मक्] Fuel, especially that used for the sacred fire; ग्रीष्म इध्मः शरद्धविः Rv.1.9.6; तत्रेध्मानयने शक्रो नियुक्तः कश्यपेन ह Mb.1.31.6; R.14.7.-ध्मम् Wood, fuel. -Comp. -जिह्वः fire; Bhāg.5.1.25.-प्रव्रश्चनः a hatchet, an axe.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इध्म m. ( n. L. )fuel in , general

इध्म m. fuel as used for the sacred fire RV. AV. S3Br. Ka1tyS3r. A1s3vGr2. MBh. etc.

इध्म m. N. of an आङ्गिरसGopBr. ; ([ cf. Zd. aesma ; Hib. adhmad.])

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इध्म पु.
(इन्ध् + मन्) पलाश अथवा खदिर (खैर) की लकड़ी से निर्मित अगिन्प्रज्वालन के लिए प्रयुक्त काष्ठ-छड़ियाँ, इनकी संख्या 21 है। इनमें पन्द्रह सामिधेनी ऋचाओं के समय अगिन् में फेंक दी जाती हैं, तीन का उपयोग परिधि के रूप में होता है, 2 का दो आघारों के लिए एवं एक का अनुयाज के लिए, आप.श्रौ.सू. 1.5.6 भाष्य; किन्तु इध्मों की संख्या भिन्न-भिन्न बतलायी गई है ः आतिथ्या में सत्रह, चातुर्मास्य में तेईस, शां.श्रौ.सू. 14.22.14 (गट्ठर-इन्धन); ‘प्रातः पञ्चगृहीतं गृहीत्वाऽगनी प्रणयतीध्माभ्यामुपयम्य’, का.श्रौ.सू. 5.4.2; मा.श्रौ.सू. 2.2.2.3 (अगिन्-काष्ठ) ईंधन का काष्ठ = लट्ठा, आप.गृ.सू. 2-5; देखें-श्रौ.प.नि. 13.73।

"https://sa.wiktionary.org/w/index.php?title=इध्म&oldid=491789" इत्यस्माद् प्रतिप्राप्तम्