सामग्री पर जाएँ

इन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन् [in], 6, 8 P. Ved.

To go.

To advance or rush upon, press upon; drive.

To invigorate.

To force, compel.

To drive away, remove.

To take possession of, pervade, fill.

To dispose.

To be lord or master (of anything).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन् See. इन्व्.

"https://sa.wiktionary.org/w/index.php?title=इन्&oldid=224558" इत्यस्माद् प्रतिप्राप्तम्