इन्दीवर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन्दीवरम्, क्ली, (इन्दी लक्ष्मीस्तस्याः वरं प्रियं ।) नील- पद्मं । तत्पर्य्यायः । नीलाम्बुजन्म २ । इत्यमरः । कुवलयं ३ नीलाब्जं ४ नीलोत्पलं ५ । इति रत्न- माला ॥ (“इन्दीवरेण नयनं मुखमम्बुजेन” । इति कालिदासः । “इन्दीवरश्यामतनुर्नृपोऽसौ” । इति रघुः । ६ । ६५ ।) (नीलोत्पलशब्देऽस्यगुणादयो ज्ञेयाः ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन्दीवर नपुं।

नीलोत्पलम्

समानार्थक:नीलाम्बुजन्मन्,इन्दीवर

1।10।37।2।1

स्यादुत्पलं कुवलयमथ नीलाम्बुजन्म च। इन्दीवरं च नीलेऽस्मिन्सिते कुमुदकैरवे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, जलीयसस्यः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन्दीवर¦ n. (-रं) See the preceding. f. (-री) A plant, (Asparagus racemo- sus.) E. As before.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन्दीवर/ इन्दी-वर mn. or इन्दी-वार, or इन्दि-वरthe blossom of a blue lotus , Nymphaea Stellata and Cyanea MBh. R. Sus3r. Prab. etc.

इन्दीवर/ इन्दी-वर m. a bee Gi1t.

"https://sa.wiktionary.org/w/index.php?title=इन्दीवर&oldid=491804" इत्यस्माद् प्रतिप्राप्तम्