इन्दुभ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन्दुभ¦ न॰ इन्दोश्चन्द्रस्य भं नक्षत्रं राशिर्वा। चन्द्रदेवताके

१ मृगशिरोनक्षत्रे अश्लेषाशब्दे

४९

८ पृष्ठे नक्षत्राणामीशादर्शिताः।

२ कर्कटराशौ च
“कुजशुक्रबुधेन्द्वर्कसौम्यशुक्रावनोभुवाम्--क्षेत्राणि स्युरजादयः ज्यो॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन्दुभ/ इन्दु--भ n. N. of the नक्षत्रमृगशिरस्

"https://sa.wiktionary.org/w/index.php?title=इन्दुभ&oldid=491820" इत्यस्माद् प्रतिप्राप्तम्