इन्द्रकील

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन्द्रकीलः, पुं, (इन्द्रस्य कील इव ।) मन्दरपर्ब्बतः । इति हेमचन्द्रः ॥ (यथा रामायणे २ । ८० । १८ । “तत्रेन्द्रकीलप्रतिमाः प्रतोलिवरशोभिताः ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन्द्रकील¦ पु॰ इन्द्रम्य कील इव अत्युच्चत्वात्।

१ मन्दरपर्व्वतेइन्द्रस्य कील इव।

२ इन्द्रध्वजे न॰
“विषमेन्द्रकीलचतु-ष्पथश्वभ्राणामुपरिष्टात्” सुश्रु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन्द्रकील¦ m. (-लः) The mountain Mandara, a fabulous mountain with which the ocean was churned. E. इन्द्र and कील a pin or bolt.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन्द्रकील/ इन्द्र--कील m. N. of a mountain MBh.

इन्द्रकील/ इन्द्र--कील m. a bolt , cross-beam AVPar. Sus3r.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a mountain in भारतवर्ष. भा., V. १९. १६.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Indrakīla : m.: Name of a mountain.

Arjuna, after crossing the Himavant and the Gandhamādana mountains, reached Indrakīla where he saw Indra in the form of an ascetic 3. 38. 30.


_______________________________
*4th word in left half of page p295_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Indrakīla : m.: Name of a mountain.

Arjuna, after crossing the Himavant and the Gandhamādana mountains, reached Indrakīla where he saw Indra in the form of an ascetic 3. 38. 30.


_______________________________
*4th word in left half of page p295_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=इन्द्रकील&oldid=491837" इत्यस्माद् प्रतिप्राप्तम्