इन्द्रधनुस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन्द्रधनुस्¦ न॰ इन्द्रे इन्द्रस्वामिके मेघे धनुरिव। इन्द्रायुधशब्देवक्ष्यमाणे पदार्थे
“विद्युतोऽशनिमेघांश्च रोहितेन्द्रधनूंषि च” मनुः। तस्य ऋजुत्वे रोहितत्वम्। वक्रत्वेइन्द्रधनुष्ट्वमिति भेदः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन्द्रधनुस्/ इन्द्र--धनुस् n. इन्द्र's bow , the rainbow AV. xv , 1 , 6.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the rainbow created by वामदेव. M. 4. २९; वा. 9. ५२; १९. 8; Br. II. 8. ५४. [page१-195+ ३०]

"https://sa.wiktionary.org/w/index.php?title=इन्द्रधनुस्&oldid=426318" इत्यस्माद् प्रतिप्राप्तम्