इन्ध्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन्ध् [indh], 7 Ā. (इन्द्धे or इन्धे, इन्धाञ्चक्रे, ऐन्धिष्ट, इद्ध) To kindle, light, set on fire; वयं त्वेन्धानास्तन्वं पुषेम Av.5.3.1.-pass. (इध्यते) To be lighted, blaze, flame.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन्ध् cl.7 A1. इन्द्धे, इन्धां-चक्रेor ईधे, इन्धिष्यते, ऐन्धिष्ट, इन्धितुम्, to kindle , light , set on fire RV. AV. S3Br. etc. ( p. इन्धानRV. AV. v , 3 , 1 ; xix , 55 , 3 ; 4 , kindling , lighting ; इधानRV. , kindled , lighted , flaming): Pass. इध्यते, to be lighted; to blaze , flame RV. SV. MBh. ; ([of. Gk. ? , ? ; ? , ? Lat. oes-tus , oes-tas ; Old. Germ. eit , " fire. "])

"https://sa.wiktionary.org/w/index.php?title=इन्ध्&oldid=225694" इत्यस्माद् प्रतिप्राप्तम्