इम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इम the base of some cases of the demonstrative pronoun इदम्See. ( acc. sg. m. इमम्f. इमाम्Page168,1 ; nom. pl. m. इमे, etc. ; irregular gen. sg. इमस्यRV. viii , 13 , 21 [once]).

"https://sa.wiktionary.org/w/index.php?title=इम&oldid=491928" इत्यस्माद् प्रतिप्राप्तम्