सामग्री पर जाएँ

इयत्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इयत्, त्रि, (इदम् परिमाणमस्य । इदम् + वतुप् वस्य यः ।) कियत्संख्याबोधकम् । इति व्याकरणम् ॥ एतो इति भाषा । (यथा, रघुवंशे । १३ । ६७ । “इयन्ति वर्षाणि तया सहोग्र मभ्यस्यतीव व्रतमासिधारम्” ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इयत्¦ त्रि॰ इदं परिमाणमस्य इदम्--वतुप्। एतावदर्थे
“नीतं यदि नवनीतं कियदिति यशोदया पृष्टः। इयदितिगुरुजनसविधे विधृतधनिष्ठापयोधरः पायात्” उद्भटः।
“इयान् वाव किल पशुर्यावती वपा” ऐत॰
“इयन्ति वर्षाणितथा महोग्रम्” रघुः
“दृष्टिं निक्षिपतीति विश्वमियता मन्या-महे दुःस्थितम्” सा॰ द॰। अत्र साधनप्रकारः इदम् + प-रिमाणार्थे वतुप् वस्य घः इदम इश्
“यस्येति” पा॰ प्रकृ-तीकारलोपे प्रत्ययमात्रस्थितिः। अतएवात्र वैयाकरणाऔपनिषदाश्च पठन्ति।
“उदितवति परस्मिन् प्रत्ययेशास्त्रयोनौ गतवति विलयञ्च प्राकृतेऽपि प्रपञ्चे। सपदिपदमुदीतं केवलं प्रत्ययोत्थं तदियदिति मिर्मीते कोहृदापण्डितोऽपि”। स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इयत्¦ mfn. (-यान्-यती-यत्) So much, thus much. E. इदम् this, and वतुप् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इयत् [iyat], a.

So much, so large, of this extent; इयत्तवायुः Dk.93; इयन्ति वर्षाणि तया सहोग्रम् R.13.67 so many years; द्वयं नीतिरितीयती Śi.2.3 this much; इयतो दिवसानुत्सव आसीत् U.1. इयदिति गुरुजनसविधे विधृतधनिष्ठापयोधरः पायात् Udb.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इयत् mfn. (fr. pronominal base 3. इ) , so large , only so large

इयत् mfn. so much , only so much

इयत् mfn. of such extent RV. TS. S3Br. AitBr. Pan5cat. Ragh. etc. ; ([ cf. the syllable iens , or ies in such Lat. words as totiens , toties , quotiens , quoties , and in numeral adverbs as quinquies.])

"https://sa.wiktionary.org/w/index.php?title=इयत्&oldid=491929" इत्यस्माद् प्रतिप्राप्तम्