इरस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इरस्¦ इरज्वत् कण्ड्वा॰ इरस्यति
“मात्रपूषन्नाघृण इरस्यः” ऋ॰

७ ,

४० ,

६ ।
“यस्मा इरस्यसीदम्” ऋ॰

१० ,

८६ ,

३ ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इरस् n. ill-will , anger , hostility , ( g. कण्ड्व्-आदिPa1n2. 3-1 , 27. )

"https://sa.wiktionary.org/w/index.php?title=इरस्&oldid=225872" इत्यस्माद् प्रतिप्राप्तम्