इरस्या

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इरस्या [irasyā], 1 Ill will, malevolence; इरस्या द्रुग्धो भियसा नि गारीत् Rv.5.4.7.

Wish for food.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इरस्या f. enmity , malevolence RV. v , 40 , 7.

"https://sa.wiktionary.org/w/index.php?title=इरस्या&oldid=225881" इत्यस्माद् प्रतिप्राप्तम्