इरा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इरा, स्त्री, (इं कासं राति ददाति इति । इ + रा + क । यद्वा एतीति इ + रन् + टाप् निपातनात् गुणाभावः ।) भूमिः । वाक्यम् । मद्यम् । जलम् । इत्यमरः ॥ (यथा, आश्वलायनगृह्यसूत्रे । २ । ९ । “इरां वहन्तो घृतमुक्षमाणा मित्रेण साकं सह संविशन्तु” ।) सरस्वती । इति शब्दरत्नावली ॥ (अन्नम् ।) कश्यपपत्नीविशेषः । यथा, गारुडे ६ अध्यायः ॥ “धर्म्मपत्न्यः समाख्याताः कश्यपस्य वदाम्यहम् । अदितिर्दितिर्दनुः काला अमायुः सिंहिका मुनिः । कद्रुः प्राधा इरा क्रोधा विनता सुरभिः खशा” । तस्याः सृष्टिर्यथा । “इरा वृक्षलता वल्ली तृणजातिश्च सर्व्वशः । खशा च यक्षरक्षांसि मुनिरप्सरसस्तथा” । (दैत्यविशेषः । यथा, हरिवंशे । ३ । ८२ । “मरीचिर्मघवांश्चैव इरा शङ्कुशिरा वृकः” ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इरा स्त्री।

सुरा

समानार्थक:सुरा,हलिप्रिया,हाला,परिस्रुत्,वरुणात्मजा,गन्धोत्तमा,प्रसन्ना,इरा,कादम्बरी,परिस्रुत्,मदिरा,कश्य,मद्य,वारुणी,मधु,हाल,अनुतर्ष

2।10।39।2।3

सुरा हलिप्रिया हाला परिस्रुद्वरुणात्मजा। गन्धोत्तमाप्रसन्नेराकादम्बर्यः परिस्रुता॥

अवयव : सुराकल्कः,सुरामण्डः

वृत्तिवान् : शौण्डिकः

 : मधुकपुष्पकृतमद्यम्, इक्षुशाकादिजन्यमद्यम्, नानाद्रव्यकृतमद्यम्

पदार्थ-विभागः : खाद्यम्,पानीयम्

इरा स्त्री।

भूमिः

समानार्थक:भू,भूमि,अचला,अनन्ता,रसा,विश्वम्भरा,स्थिरा,धरा,धरित्री,धरणि,क्षोणि,ज्या,काश्यपी,क्षिति,सर्वंसहा,वसुमती,वसुधा,उर्वी,वसुन्धरा,गोत्रा,कु,पृथिवी,पृथ्वी,क्ष्मा,अवनि,मेदिनी,मही,विपुला,गह्वरी,धात्री,गो,इला,कुम्भिनी,क्षमा,भूतधात्री,रत्नगर्भा,जगती,सागराम्बरा,इडा,भूत,इरा,रोदस्,रोदसी

3।3।176।2।1

शर्करा कर्परांशेऽपि यात्रा स्याद्यापने गतौ। इरा भूवाक्सुराप्सुस्यात्तन्द्रा निद्राप्रमीलयोः॥

अवयव : भूरन्ध्रम्,मृद्

 : अतिनिम्नप्रदेशः, कुमुदयुक्तदेशः, सर्वसस्याढ्यभूमिः, निर्जलदेशः, हलाद्यकृष्टभूमिः, शरावत्याः_अवधेः_प्राग्दक्षिणदेशः, शरावत्याः_अवधेः_पश्चिमोत्तरदेशः, भारतस्य_पश्चिमसीमाप्रदेशः, भारतभूमेः_मध्यदेशः, विन्ध्यहिमाद्रिमध्यदेशः, नडाधिकदेशः, कुमुदबहुलदेशः, बहुवेदसदेशः, बालतृणबहुलदेशः, सपङ्कदेशः, जलाधिकदेशः, अश्मप्रायमृदधिकदेशः, वालुकाबहुलदेशः, सिकतायुक्तदेशः, नद्यम्बुभिः_सम्पन्नदेशः, वृष्ट्यम्बुभिः_सम्पन्नदेशः, स्वधर्मपरराजयुक्तदेशः, सामान्यराजयुक्तदेशः, नद्यादिसमीपभूमिः, पाषाणादिनिबद्धा_भूः, गृहरचनापरिच्छिन्नदेशः, गृहरचनावच्छिन्नवास्तुभूमिः, ग्रामादिसमीपदेशः, पर्वतः, मेखलाख्यपर्वतमध्यभागः, पर्वतसमभूभागः, अद्रेरधस्थोर्ध्वासन्नभूमिः, यागार्थं_संस्कृतभूमिः, स्वभूमिः, पर्वतादयः, विजनः, अश्वेन_दिनैकाक्रमणदेशः, भयङ्करयुद्धभूमिः, प्रेतभूमिः, यज्ञे_स्तावकद्विजावस्थानभूमिः, ऊषरदेशः, देशः, जन्मभूमिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

इरा स्त्री।

वचनम्

समानार्थक:व्याहार,उक्ति,लपित,भाषित,वचन,वचस्,गो,इडा,इला,इरा

3।3।176।2।1

शर्करा कर्परांशेऽपि यात्रा स्याद्यापने गतौ। इरा भूवाक्सुराप्सुस्यात्तन्द्रा निद्राप्रमीलयोः॥

 : शपथः, द्विरुक्तिः, अप्रियवचः, भयदर्शकवाक्यम्, सनिन्दाभाषणम्, परस्त्रीनिमित्तं_पुंसः_परपुरुषनिमित्तं_स्त्रियाश्च_आक्रोशनम्, सम्भाषणम्, प्रयोजनशून्योन्मत्तादिवचनम्, बहुभाषणम्, अनुशोचनोक्तिः, अन्योन्यविरुद्धवचनम्, परस्परभाषणम्, शोभनवचनम्, गोपनकारिवचनम्, शापवचनम्, प्रेम्णा_मिथ्याभाषणम्, सन्देशवचनम्, अकल्याणवचनम्, शुभवचनम्, सान्त्वनवचनम्, युक्त्यामिलितवचनम्, कर्कशवचनम्, अश्लीलवचनम्, प्रियसत्यवचनम्, विरुद्धार्थवचनम्, अशक्त्यादिना_सम्पूर्णोच्चारितम्, शीघ्रोच्चारितवचः, श्लेष्मनिर्गमसहितवचनम्, निन्दावचनम्, मिथ्यावचनम्, स्पष्टवचनम्, अप्रकटवचनम्, असत्यवचनम्, सत्यवचनम्, अवध्यब्राह्मणादेर्दोषोक्तिः, पटुवचनम्, साकल्यवचनम्, आसङ्गवचनम्, आक्रोशनम्, जनवादः, वल्गुवाक्

पदार्थ-विभागः : , गुणः, शब्दः

इरा स्त्री।

जलम्

समानार्थक:अप्,वार्,वारि,सलिल,कमल,जल,पयस्,कीलाल,अमृत,जीवन,भुवन,वन,कबन्ध,उदक,पाथ,पुष्कर,सर्वतोमुख,अम्भस्,अर्णस्,तोय,पानीय,नीर,क्षीर,अम्बु,शम्बर,मेघपुष्प,घनरस,कम्,गो,काण्ड,घृत,इरा,कुश,विष

3।3।176।2।1

शर्करा कर्परांशेऽपि यात्रा स्याद्यापने गतौ। इरा भूवाक्सुराप्सुस्यात्तन्द्रा निद्राप्रमीलयोः॥

अवयव : जलकणः,मलिनजलम्

वैशिष्ट्यवत् : निर्मलः

 : जलविकारः, मलिनजलम्, अर्घ्यार्थजलम्, पाद्यजलम्, शुण्डानिर्गतजलम्, ऋषिजुष्टजलम्, अब्ध्यम्बुविकृतिः

पदार्थ-विभागः : , द्रव्यम्, जलम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इरा¦ स्त्री इण्--रक् इं कामं राति रा--क वा।

१ मूमौ,

२ वाचि,

३ सुरायाम्,

४ जले,

५ अन्ने च।
“इरा विश्वस्मै भुवनायजायते यत्पर्जन्यः पृथिवी रेतसावतिः” ऋ॰

५ ,

८ त,

१ ।
“इरामस्मा ओदनं पिन्वमानाः” शत॰ व्रा॰

६ ,

६ ,

३३ ।

६ कश्यपस्य पत्नीभेदे।
“घर्मपत्न्यः समाख्याताः कश्यपस्यवदाम्यहम्। अदितिर्दितिर्दनुःकाला अमायुः सिंहिकामुनिः। कद्रुः प्राधा इरा क्रोधा विनता सुरभिःखशा” इत्युपक्रम्य
“इरा वृक्षलतावल्लीतृणजातीश्च सर्वशः”। असूतेति शेषः। गरुडपु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इरा¦ f. (-रा)
1. The earth.
2. Water.
3. Speech.
4. The goddess of speech, &c.
5. Ardent spirits. E. इण् to go, and रन् Una4di affix, fem. affix टाप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इरा [irā], [इ-रन् Uṇ.2.28; इं कामं राति रा-क वा Tv.] ('इरा तु मदिरावारिभारत्यशनभूमिषु' इति विश्वलोचनः)

The earth.

Speech.

The goddess of speech, Sarasvatī,

Water.

food; इरावतीं धारिणीं भूधराणाम् Mb.13. 26.95.

Spirituous liquor.

Any drinkable fluid; a draught (especially of milk).

Refreshment, comfort (Ved. in the last three senses).

N. of one of the wives of Kaśyapa.

Comp. ईशः N. of Varuṇa, of Viṣṇu, of Gaṇeśa and of Brahman; इतीरेशे$तर्क्ये निजमहिमनि स्वप्रमितिके Bhāg.1.13.57.

a king, sovereign. -क्षीर a. Ved. whose milk is a refreshment or enjoyment; यज्ञपदीराक्षीरा स्वधाप्राणा महीलुका Av.1.1.6. (-रः) the milk ocean. -चर a. earth-born, terrestrial.

aquatic. (-रम्) hail; so इरावरम्. -जः N. of Kāma or Cupid. -वेल्लिका pimples on the head or, pimples on the face produced at the time of puberty (Mar. मुरुमाची पुटकुळी).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इरा f. (also इराAV. xv , 2 , 3 )(closely allied to इडाand इLआ)any drinkable fluid

इरा f. a draught (especially of milk) RV. AV. S3Br. etc.

इरा f. food , refreshment

इरा f. comfort , enjoyment AV. S3Br. AitBr.

इरा f. N. of an अप्सरस्(a daughter of दक्षand wife of कश्यप) Hariv. VP.

इरा f. water L.

इरा f. ardent spirits Bhpr.

इरा f. the earth L.

इरा f. speech L.

इरा f. the goddess of speech , सरस्वतीL.

इरा f. ([See. इडा.])

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a name of सरस्वती. भा. X. १३. ५७.
(II)--a daughter of दक्ष (गरुड (?)-वा। प्।) and one of the wives of कश्यप; mother of three daughters: लता (creeper), वल्ली (creeping plant) and वीरुधा (a plant which grows again after being cut); they became in turn mothers of trees, plants and shrubs; लता created flowerless wild plants standing in sandy regions and also trees with fruits and flowers; वल्ली, bushes and grass of all kinds and वीरुधा created वीरुध group as her issues. Br. III. 7. ४५९-63, ४६८; M. 6. 2 and ४६; १४६. १८; वा. ६९. ३३९-42; Vi. I. १५. १२५; २१. २४.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


IRĀ I : One of the wives of Kaśyapa. Aditi, Diti, Danu, Ariṣṭā, Surasā, Khaśā, Surabhi, Vinatā, Tāmrā, Krodhavaśā, Irā, Kadrū and Muni were the wives of Kaśyapa. Grass on earth originated from Irā. (Agni Purāṇa, Chapter 19).


_______________________________
*12th word in right half of page 331 (+offset) in original book.

IRĀ II : There was a devī called Irā among the attendants of Kubera. (M.B. Sabhā Parva, Chapter 10, Verse 11).


_______________________________
*13th word in right half of page 331 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इरा स्त्री.
भोज्य, जै.ब्रा. I.17.5।

"https://sa.wiktionary.org/w/index.php?title=इरा&oldid=491933" इत्यस्माद् प्रतिप्राप्तम्