इरावती

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इरावती, स्त्री, (इरा विद्यतेऽस्या इति । इरा + मतुप् ।) वटपत्रीवृक्षः । पाषाणभेदीविशेषः । इति राजनिर्घण्टः ॥ (नदीभेदः । यथा, महाभारते । “विपासा च शतद्रश्च चन्द्रभागा सरस्वती । इरावती वितस्ता च सिन्धुर्देवनदी तथा” ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इरावती¦ स्त्री इरां भूमिम् अवति अव--बा॰ अतृ ङीप्। वटपत्रीवृक्षे, सा हि पाषाणभेदनेनापि भूमिमाच्छादनात्पालयतीति तस्यास्तथात्वम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इरावती/ इरा--वती f. ( ती)N. of a plant L.

इरावती/ इरा--वती f. N. of दुर्गा(the wife of रुद्र) BhP.

इरावती/ इरा--वती f. of a daughter of the नागसुश्रवस्Ra1jat.

इरावती/ इरा--वती f. N. of a river in the Panjab (now called Ravi) MBh. Hariv. VP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a daughter of Uttara and wife of परीक्षित्. भा. I. १६. 2. [page१-200+ ३२]
(II)--one of the wives of Rudra. भा. III. १२. १३.
(III)--a R. from the हिमालयस्; फलकम्:F1:  Br. II. १६. २५; वा. ४५. ९५.फलकम्:/F sacred to पितृस्; a river-consort of fire हव्यवाह; in the chariot of Tripu- रारि. फलकम्:F2:  M. २२. १९; ५१. १३; १३३. २३; Br. II. १२. १५; वा. २९. १३.फलकम्:/F
(IV)--a daughter of क्रोधवश and wife of Pulaha: In her womb was placed the अङ्डकपाल by the progenitor and she gave birth to 4 kingly sons (elephants), ऐरावण, Kumuda, अञ्जन and वामन. Br. III. 7. १७२, २८९-292.
(V)--a daughter of क्रोधा and mother of ऐरावत. वा. ६९. २०५, २११.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Irāvatī : f.: Name of a river.


A. Location: Enumerated among the rivers of the Bhāratavarṣa whose water was used by people for drinking 6. 10. 15, 5, 13; the country where the five rivers, among which one is Irāvatī, with the Sindhu as the sixth flow that is known as the Āraṭṭas (āraṭṭā nāma te deśāḥ) 8. 30. 35-36; the Bāhlīka country lies beyond the rivers Śatadruka and the Irāvatī rivers 8. 30. 21.


B. Description: Excellent river (saridvarāḥ) 13. 134. 14; saritāṁ varāḥ) 13. 134. 19.


C. Characteristics:

(1) There are forests of Pīlu trees on this river (yatra pīluvanāny api) 8. 30. 35-36;

(2) Irāvatī and other rivers contain water of all the tīrthas (sarvatīrthodakair yutāḥ) 13. 134. 12;

(3) Meeting the ocean (sāgaragamāḥ) 13. 134. 14.


D. Importance:

(1) One of the rivers which wait upon Śiva for his bath (upasparaśanahetos tvā samīpasthā upāsate) 13. 134. 12;

(2) These rivers, Sarasvatī, Irāvatī and others, were expert in what constitutes the duties of women (strīdharmakuśalāḥ); therefore Umā wanted to consult them on strīdharma before expounding it to Śiva (taṁ (strīdharmaṁ) tu saṁmantrya yuṣmābhir vaktum icchāmi śaṅkare) 13. 134. 16, 19-20, 13; Umā thus wants to honour them 13. 134. 12, 21;

(3) One of the rivers which wait upon Varuṇa in his sabhā 2. 9. 19.


E. Event: Bhoja, Gopati and Tālaketu were killed by Kṛṣṇa on the banks of Irāvatī 3. 13. 30.


_______________________________
*2nd word in right half of page p296_mci (+offset) in original book.

previous page p295_mci .......... next page p297_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Irāvatī : f.: Name of a river.


A. Location: Enumerated among the rivers of the Bhāratavarṣa whose water was used by people for drinking 6. 10. 15, 5, 13; the country where the five rivers, among which one is Irāvatī, with the Sindhu as the sixth flow that is known as the Āraṭṭas (āraṭṭā nāma te deśāḥ) 8. 30. 35-36; the Bāhlīka country lies beyond the rivers Śatadruka and the Irāvatī rivers 8. 30. 21.


B. Description: Excellent river (saridvarāḥ) 13. 134. 14; saritāṁ varāḥ) 13. 134. 19.


C. Characteristics:

(1) There are forests of Pīlu trees on this river (yatra pīluvanāny api) 8. 30. 35-36;

(2) Irāvatī and other rivers contain water of all the tīrthas (sarvatīrthodakair yutāḥ) 13. 134. 12;

(3) Meeting the ocean (sāgaragamāḥ) 13. 134. 14.


D. Importance:

(1) One of the rivers which wait upon Śiva for his bath (upasparaśanahetos tvā samīpasthā upāsate) 13. 134. 12;

(2) These rivers, Sarasvatī, Irāvatī and others, were expert in what constitutes the duties of women (strīdharmakuśalāḥ); therefore Umā wanted to consult them on strīdharma before expounding it to Śiva (taṁ (strīdharmaṁ) tu saṁmantrya yuṣmābhir vaktum icchāmi śaṅkare) 13. 134. 16, 19-20, 13; Umā thus wants to honour them 13. 134. 12, 21;

(3) One of the rivers which wait upon Varuṇa in his sabhā 2. 9. 19.


E. Event: Bhoja, Gopati and Tālaketu were killed by Kṛṣṇa on the banks of Irāvatī 3. 13. 30.


_______________________________
*2nd word in right half of page p296_mci (+offset) in original book.

previous page p295_mci .......... next page p297_mci

"https://sa.wiktionary.org/w/index.php?title=इरावती&oldid=491935" इत्यस्माद् प्रतिप्राप्तम्