इरावत्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इरावत्¦ इरा + भूम्रि मतुप् मस्य वः। समुद्रे तत्र भवः अण् ऐरा-वतः। अर्जुनेन नागकन्यायामुत्पादिते

३ वीरभेदे तदु-त्पत्तिकथा” भा॰ भी॰

९१ अ॰। (
“अर्जुनस्यात्मजः श्रीमानिरावान्नाम वीर्य्यवान्। स्नुषायांनागराजस्य जातः पार्थेन धीमता। ऐरावतेन सादत्ता ह्यनपत्या महात्मना। पत्थौ हते सुपर्णेन कृपणादीनचेतना। भार्य्यार्थं ताञ्च जग्राह पार्थः कामवशा-नुगाम्। एवमेष समुत्पन्नः परक्षेत्रेऽर्जुनात्मजः। सनागलोके संवृद्धो नात्रा च परिरक्षितः। पितृव्येण[Page0983-a+ 38] परित्यक्तः पार्थद्वेषाद्दरात्मना। रूपवान् बलसम्पन्नो गुण-वान् सत्यविक्रमः। इन्द्रलोकं जगामाशु श्रुत्वा तत्रा-र्जुनं गतम्। सोऽभिगम्य महाबाहुः पितरं सत्यविक्रमः। अभ्यवादयदव्यग्री विनयेन कृताञ्जलिः। न्यवेदयत चा-त्मानमर्जुनस्य महात्मनः। इरावानस्मि भद्रं ते पुत्त्र-श्चाहं तव प्रभो!। मातुः समागमो यश्च तत्सर्वं प्रत्यवेद-यत्। तच्च सर्वं यथावृत्तमनुसस्मार पाण्डवः। परिष्वज्यसुतञ्चापि सोत्मनः सदृशं गुणैः। प्रीतिमानभवत् पार्थोदेवराजनिवेशने। सोऽर्जुनेन समादिष्टो देवलोके तदानृप!। प्रीतिपूर्वं महाबाहुः स्वकार्य्यं प्रति भारत। युद्धकाले त्वयास्माकं सह्य देयमिति प्रभो। वाढमित्येव-मुक्त्वा च युद्धकाल इहागतः”। (
“इरावन्तं तु निहतं दृष्ट्वा पार्था महारथाः” भा॰ भी॰

९२ अ॰।
“पुत्रं विनिहतं श्रुत्वा इरावन्तं धनञ्जयः। ”

९५ अ॰।

३ नदीभेदे स्त्री ङीप्। भा॰ स॰ प॰

९ अ॰ वरुण-सभावर्णने।
“इरावती वितस्ता च सिन्धुर्देवनदी तथा”
“इ-रावत्यां हतो भोजः कार्त्तवीर्य्यसमो युधि” भा॰ व॰

१२ अ॰
“शतद्रुकामहं तीर्त्वा तथा रम्यामिरावतीम्”। भा॰ क॰

४४ अ॰।
“इरावत्यां महाभोजावग्निसूर्य्यसमौ युधि” हरिवं॰

१६

१ ।
“इरावती धेनुमती हि भूतं” ऋ॰

७ ,

९९ ,

३ ।

४ अन्ना-दियुक्ते त्रि॰
“यासिष्टं वर्त्तिरश्विनाविरावत्” ऋ॰

७ ,

४०

५ ।
“इरावत् हविरन्नादियुक्तम्” भा॰।
“सुनृतावन्तःसुभगा इरावन्तोहतप्रमाः” अथ॰

७ ,

६० ,

६ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इरावत्¦ m. (-वान्)
1. The ocean.
2. A cloud.
3. A king. mfn. (-वान्-वती- वत्) Watery, having or yielding water, &c. E. इरा and मतुप् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इरावत् [irāvat], a.

Granting drink or refreshment, satiating.

Endowed with provisions, comfortable. आत्मा हि जज्ञ आत्मनः स इरावत्यतितारिणी Ait. Br.VII.13. m.

(वान्) Ocean.

A cloud.

A king.

N. of a son of Arjuna.

ती N. of a river in the Panjab (रावी).

N. of a plant.

N. of Durgā, Rudra's wife.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इरावत्/ इरा--वत् mfn. ( इरा)possessing food , full of food

इरावत्/ इरा--वत् mfn. granting drink or refreshment , satiating , giving enjoyment

इरावत्/ इरा--वत् mfn. endowed with provisions

इरावत्/ इरा--वत् mfn. comfortable RV. AV. AitBr. MBh. etc.

इरावत्/ इरा--वत् m. ( आन्)N. of a son of अर्जुनVP.

इरावत्/ इरा--वत् m. the ocean

इरावत्/ इरा--वत् m. a cloud

इरावत्/ इरा--वत् m. a king L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of Arjuna by उलूपि. भा. IX. २२. ३२; Vi. IV. २०. ४९.

"https://sa.wiktionary.org/w/index.php?title=इरावत्&oldid=491936" इत्यस्माद् प्रतिप्राप्तम्