इरिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इरिन्¦ त्रि॰ इर--कण्ड्वा॰ णिनि यलोपः।

१ प्रेरके।
“नयेषामिरी सघस्थ ईष्ट आ” ऋ॰

५ ,

८७ ,

३ ।

२ ईर्ष्यके च।

इरिन्¦ त्रि॰ ईर--णिनि।

१ प्रेरके

२ गन्तरि च स्त्रियां ङीप्। स्वशब्दादस्य वृद्धिरेका॰ स्वेरी स्वेरिणी।
“रे रे स्वैरिणि!र्निवाचारकविते मास्मत् प्रकाशीभव” चन्द्रा॰

३ राजमेदे पु॰।
“धृतराष्ट्राश्चैकशतमशीतिर्जनमेजयाः। शतञ्च ब्रह्मदत्ता-नामीरिणाञ्च शतं तथा” भा॰ स॰



३० श्लो॰ यमसभासद्वर्णने

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इरिन् [irin], a. Ved.

Instigating.

Powerful, violent, an instigator; न येषामिरी सधस्थ ईष्ट आँ Rv.5.87.3.

A proud or overbearing fellow.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इरिन् mfn. (connected with इन?) , powerful , violent

इरिन् mfn. a tyrant

इरिन् mfn. an instigator([ Sa1y. ]) , ([See. इरस्यetc. ]) RV. v , 87 , 3.

"https://sa.wiktionary.org/w/index.php?title=इरिन्&oldid=225927" इत्यस्माद् प्रतिप्राप्तम्