इर्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इर्य [irya], a. Ved.

Instigating (प्रेरक).

Destroying the enemies.

A lord, master.

Active, powerful, an epithet of Pūṣan and of the Aśvins.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इर्य mfn. active , powerful , energetical

इर्य mfn. N. of पूषन्and of the अश्विन्s

इर्य mfn. instigating

इर्य mfn. destroying enemies([ Sa1y. ])

इर्य mfn. a lord RV. AV.

"https://sa.wiktionary.org/w/index.php?title=इर्य&oldid=225970" इत्यस्माद् प्रतिप्राप्तम्