इल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इल, श शये, गतौ । क्षेपे । इति कविकल्पद्रुमः ॥ (तुदां -परं -सकं -शयने, अकं -सेट् ।) श इलति । शयः शयनं । इति दुर्गादासः ॥

इल, क क्षेपे । इति कविकल्पद्रुमः ॥ (चुरां -उभं- सकं -सेट् ।) ह्रस्वादिः । क एलयति । इति दुर्गा- दासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इल¦ शयने अक॰ गतौ क्षेपे च सक॰ तुदा॰ पर॰ सेट्। इलति। ऐलीतियेलं ईलतुः इलितः इलः।

इल¦ क्षेपणे चुरा॰ उभ॰ सक॰ सेट्। एलयति ते ऐलिलत् त। ऐलयीत् ऐलिष्ट
“कथं बातमेलयति कथं न रमते मनः” अथ॰

१० ,

७ ,

३१ ।
“आसां देवतानां यांयां कामयतेसा भूत्वेलयति” शत॰ ब्रा॰

१० ,

३ ,

८ ,

८ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इल¦ r. 6th cl. (इलति)
1. To sleep.
2. To go.
3. To throw, send or direct: in this last sense, it is also r. 10th cl. (एलयति।)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इल [ila], a. [इल्-क] Sleepy.

ला The earth; पुष्टिकाम इलां यजेत् Bhāg.2.3.5.

A cow; Bhāg.3.18.19.

Speech; Bhāg.1.13.64. &c. see इडा. -Comp. -गोलः, -लम् the earth, the globe.

तलम् the fourth place in the circle of the zodiac.

the surface of the earth. -धरः a mountain; गगनार्णवमन्तरा सुमेरोः कुलजानां गरुडैरिलाधराणाम् Śi.2.54. -वृत्तम् one of the nine Varṣas or divisions of the known world; पश्चान्माल्यवतः प्राच्यां गन्धमादनशैलतः । इलावृतं नीलगिरेर्याम्यतो निषधादुदक् ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इल इलाSee. इड, इडा, p. 164 , col. 2 , and इलाbelow.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the eldest son of Vaivasvata Manu; born of पुत्रेष्टि; anointed by Manu going to Mahendra hill for तपस्; set out for दिग्विजय, when he reached शरवण gardens where उमा was sporting with शिव। There was a curse by which a male who entered the garden was turned into a female. So Ila became इला। Bewildered इला was wan- dering and was met by Budha, Soma's son. She agreed to be his partner and followed him. इक्ष्वाकु and his brothers were concerned at their missing Ila and were told by वसिष्ठ of his whereabouts. On वसिष्ठ's advice, इक्ष्वाकु per- formed an अश्वमेध, as the result of which Ila would be a किम्पुरुष for a month and इला for the next alternately. As इला, she gave birth to पुरूरवस्, the first of the lunar race. In a way Ila was responsible for the two dynasties--solar and lunar. M. ११. ४०-66; १२. 1-१४. [page१-201+ ३०]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ILA T : he name taken by Sudyumna when, after becom- ing woman, he became man again. (See under ILĀ I).


_______________________________
*1st word in left half of page 317 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=इल&oldid=491942" इत्यस्माद् प्रतिप्राप्तम्