इल्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इल् [il], 6 P. (इलति, इयेल, ऐलीत्, एलितुम्, इलित) or 1 U. (इलयति or एलयति, ऐलयीत् or ऐलिलत्)

To go, to move.

To sleep.

To throw, send, cast.

To keep still, not to move.

To become quiet. [cf. Germ. Eile, Gr. elao].

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इल् cl.6 P. इलति( इयेल, एलिष्यति, ऐलीत्, एलितुम्Dha1tup. xxviii , 65 )to come Hariv. VP. ; to send , cast L. ; to sleep L. : cl.10 P. इलयति( Impv. 2. pl. इलयताAV. i , 17 , 4 )or एलयति( Pa1n2. 3-1 , 51 ) aor. ऐलिलत्or ऐलयीत्, to keep still , not to move; to become quiet AV. TS. S3Br. etc. ; ([a various reading has the form इL: cf. Old Germ. i7llu , I7llo , for I7lju ; Mod. Germ. Eile ; Cambro-Brit. il , " progress , motion " ; Gk. ?])

"https://sa.wiktionary.org/w/index.php?title=इल्&oldid=226082" इत्यस्माद् प्रतिप्राप्तम्