इषित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इषित [iṣita], p. p. (fr. इष् 4 cl.)

Moved, driven, sent, despatched.

Excited, animated.

Quick, speedy.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इषित mfn. moved , driven , tossed , sent out or off , discharged RV. AV. Kaus3.

इषित mfn. caused , excited , animated RV. S3Br. AitBr. etc.

इषित mfn. quick , speedy AV.

"https://sa.wiktionary.org/w/index.php?title=इषित&oldid=491957" इत्यस्माद् प्रतिप्राप्तम्