इषुः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इषुः, पुं, स्त्री, (इष्यति गच्छतीति । इष् + उ ।) बाणः । इत्यमरः ॥ (“उत्कर्षः स च धन्विनां यदिषवः सिध्यन्ति लक्ष्ये चले” । इति शाकुन्तले २ अङ्के ।)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इषुः [iṣuḥ], m., f. [इष्-उ; cf. also Uṇ.1.13]

An arrow; यामिषुं... हस्ते बिभर्षि Śvet.3.6; इषुभिः प्रतियोत्स्यामि Bg.2.4.

The number five.

(In Math.) A versed sine.

N. of a Soma ceremony. -Comp. -अग्रम्, -अनीकम् the point of an arrow; वायुरमित्राणामिष्वग्राण्याञ्चतु Av.11.1.16.-असनम्, -अस्त्रम् the bow; राममिष्वसनदर्शनोत्सुकम् R.11. 37; ˚यन्त्रमुक्तो बाणः Dk.9. -आस a. throwing arrows.

(सः) a bow.

an archer, a warrior; अत्र शूरा महेष्वासा भीमार्जनसमा युधि Bg.1.4.17. -कारः, -कृत् m. an arrow-maker. -धरः, -भृत् m. an archer. -पथः, -विक्षेपः an arrow-shot, the range of an arrow.-पातरामक्षेत्रम् The holy place called Paraśurāma. -पुङ्खा A particular plant (Mar. उन्हाळी); The indigo plant; Mātaṅga L.1.1. -प्रयोगः discharging an arrow; प्रत्यब्रवीच्चैनमिषुप्रयोगे R.2.42. -मात्र a. having the length of an arrow (about 5 short spans or three feet); cf. यदा हि द्विजवरस्येषुमात्रावलोकनानुगतेर्न समाहिता पुरुषगतिः Bhāg.5.1.2.

(त्रम्) the length of an arrow.

an altar (कुण्ड). -हस्त a. carrying arrows in the hand.

"https://sa.wiktionary.org/w/index.php?title=इषुः&oldid=491960" इत्यस्माद् प्रतिप्राप्तम्