इषुध्यु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इषुध्यु [iṣudhyu], a.

Going.

Requesting; इषुध्यव ऋतसापः पुरन्धीः Rv.5.41.6.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इषुध्यु mfn. imploring , requesting RV. v , 41 , 6.

"https://sa.wiktionary.org/w/index.php?title=इषुध्यु&oldid=226283" इत्यस्माद् प्रतिप्राप्तम्