इष्टः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इष्टः, पुं, (इज्यते यः । यज् + क्त ।) यज्ञः । इति मेदिनी ॥ एरण्डवृक्षः । इति शब्दचन्द्रिका ॥ (शमीशब्देऽस्य गुणादिकं बोद्धव्यम् ॥)

"https://sa.wiktionary.org/w/index.php?title=इष्टः&oldid=116912" इत्यस्माद् प्रतिप्राप्तम्