इष्टिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इष्टिका, स्त्री, (इष + तकन् + टाप् ।) गृहादि- निर्म्माणार्थदग्धमृत्तिकाखण्डः । इति चितिव्यवहारे लीलावती । इट इति भाषा । तद्गृहगुणः । “कूपोदकं वटच्छाया श्यामा स्त्री इष्टकालयम् । शीतकाले भवेदुष्णमुष्णकाले च शीतलम्” ॥ इति चाणक्यम् ॥ * ॥ तद्रचितस्थाने पितृकर्म्मनि- षेधो यथा । शङ्खलिखितौ । नेष्टकारचिते पितॄन् सन्तर्पयेत् । इति श्राद्धतत्त्वम् ॥ * ॥ देवोद्देश्यकेष्ट- कामयगृहदानफलं यथा । मठादिप्रतिष्ठातत्त्वे ॥ “मृण्मयात् कोटिगुणितं फलं स्यात् दारुभिः कृते । कोटिकोटिगणं पुण्यफलं स्यादिष्टकामये ॥ द्विपरार्द्धगुणं पुण्यं शैलजे तु विदुर्ब्बुधाः । मृच्छिलयोः समं ज्ञेयं फलमाढ्यदरिद्रयोः” ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इष्टिका¦ स्त्री इष--तिकन्। इष्टकाशब्दार्थे
“उद्वर्षणं त्विष्टि-कया कण्डुकोठविनाशनम्” सुश्रु॰।
“इष्टिका काञ्चनी-चात्र चयनार्थं कृताऽभवत्” मा॰ आश्व॰

८८ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इष्टिका¦ f. (-का) A brick. E. More usually इष्टका।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इष्टिका [iṣṭikā], A brick &c.; see इष्टका.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इष्टिका f. = इष्तकाSee. L.

"https://sa.wiktionary.org/w/index.php?title=इष्टिका&oldid=491981" इत्यस्माद् प्रतिप्राप्तम्