इष्ट्वा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इष्ट्वा¦ अव्य॰ यज--क्त्वाः।

१ यागं कृत्वेत्यर्थे।
“अश्वमेधेन चेष्ट्वा” मृच्छकटिकम्। इष--क्त्वा।

२ अभिलष्येत्यर्थे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इष्ट्वा¦ ind.
1. Having sacrificed or worshipped.
2. Having wished. E. इष with क्त्वाच् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इष्ट्वा ind.p. having sacrificed or worshipped.

"https://sa.wiktionary.org/w/index.php?title=इष्ट्वा&oldid=226603" इत्यस्माद् प्रतिप्राप्तम्