इष्वास

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इष्वासम्, त्रि, (इषून् बाणान् अस्यतीति । इषु + अस् + घञ् ।) इषुक्षेपकम् । इति मेदिनी ॥ तिरन्दाज इति ख्यातम् ।

इष्वासः, पुं, (इषवो बाणा अस्यन्ते क्षिप्यन्तेऽनेन । इषु + अस् + करणे घञ् ।) धनुः । इत्यमरः ॥ (“महोरस्को महेष्वासो गूढजत्रुररिन्दमः” । इति रामायणे । १ । १ । १० । गीतायां १ । ४ । “अत्र शूरा महेष्वासा भीमार्ज्जुनसमा युधि” ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इष्वास पुं।

धनुः

समानार्थक:धनुस्,चाप,धन्वन्,शरासन,कोदण्ड,कार्मुक,इष्वास

2।8।83।2।1

धनुश्चापौ धन्वशरासनकोदण्डकार्मुकम्. इष्वासोऽप्यथ कर्णस्य कालपृष्ठं शरासनम्.।

अवयव : धनुषः_अन्त्यभागः,धनुर्मध्यम्,ज्या

वैशिष्ट्यवत् : धनुषः_शब्दः

वृत्तिवान् : धनुर्धरः

वैशिष्ट्य : धनुर्धरः

 : विष्णुचापः, शिवधनुः, कर्णधनुः, अर्जुनधनुः

पदार्थ-विभागः : उपकरणम्,आयुधम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इष्वास¦ पु॰ इषवोऽस्यन्तेऽनेन अस--क्षेपे करणे घञ्

६ त॰।

१ धनुषि
“अत्र शूरा माहेष्वासाभीमार्ज्जनसमा युधि”
“काश्यश्च परमेष्वासः शिखण्डी च महारथः” गोता। अर्द्ध-र्चादिपाठात् क्लीवत्वमपि। इषून् अस्यति अस--अण्उप॰ स॰।

२ शरक्षेपके त्रि॰ (तीरन्दाज) मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इष्वास¦ mfn. (-सः-सा-सं) A thrower of arrows. m. (-सः)
1. A bow.
2. An archer, a warrior. E. इषु an arrow, and आस who throws.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इष्वास/ इष्व्-आस mfn. throwing arrows

इष्वास/ इष्व्-आस m. a bow

इष्वास/ इष्व्-आस m. an archer

इष्वास/ इष्व्-आस m. a warrior AV. xv , 5 , 1 , 7 MBh. R. etc.

"https://sa.wiktionary.org/w/index.php?title=इष्वास&oldid=491992" इत्यस्माद् प्रतिप्राप्तम्