इहलोक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इहलोक¦ पु॰ इदम्--प्रथमार्थे ह कर्म्म॰। एतल्लोके अनु-[Page1006-a+ 34] भूयमाने लोके इहलोके भवः ठक् अनुश॰ द्विपदवृद्धिःऐहलौकिक तद्भवे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इहलोक¦ m. (-कः) This life, the world. E. इह and लोक world.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इहलोक/ इह--लोक m. this world , this life

"https://sa.wiktionary.org/w/index.php?title=इहलोक&oldid=491995" इत्यस्माद् प्रतिप्राप्तम्