ईक्ष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईक्ष ङ दर्शने । इति कविकल्पद्रुमः ॥ (भ्वादिं-आत्मं- सकं-सेट् ।) दर्शनमिह चाक्षुषज्ञानं प्रणिधानञ्च । ङ ईक्षते चन्द्रं लोकः । “न कामवृत्तिर्व्वचनीय- मीक्षते” । इति कालिदासः ॥ “निरीक्षिष्यामि यान्मुनीन् इति गणकृतानित्यत्वात्” इति रमानाथः ॥ “वस्तुतस्तु निरीक्ष्यते निरीक्षः पचादित्वादन् ततो निरीक्ष इवाचरतीतिक्वौ साध्यं” इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईक्ष¦ दर्शने पर्य्यालोचने च भ्वा॰ आत्म॰ सक॰ सेट्। ईक्षते ईक्षीत ईक्षताम् ऐक्षत ऐक्षिष्ट ईक्षाम्--बभूव आ-स--चक्रे--ईक्षिता ईक्षिषीष्ट ईक्षिष्यते ऐक्षिष्यत। ईक्षितव्यःईक्षणीयः ईक्ष्यः ईक्षिता ईक्षितः ईक्षित्वा वीक्ष्य। ईक्ष-णम् ईक्षा। ईक्षमाणः। कर्म्मणि ईक्ष्यते ईक्ष्यमाणः। धातुनिर्देशे इक्षतिः ईक्षिः।
“न धर्मवृद्धेषु वयः समी-क्ष्यते” न कामवृत्तिर्वचनीयमीक्षते” कुमा॰।
“तदैक्षतबहु स्यां प्रजायेय” श्रुतिः।
“स प्रजापतिरीक्षां चक्रे” श्रुतिः
“सर्वभूतस्थमात्मानं सर्व्वभूतानि चात्मनि। ईक्षतेयोगयुक्तात्मा” गीता।
“कथमीक्षामहे सर्वे, दुर्य्योधन!तवेप्सितम्” भा॰ व॰

२९

८ श्लो॰।
“ऐक्षिष्ट पुंभिः प्रचि-नान् स गोष्ठान्” भट्टिः वेदे पदव्यात्यासोऽपि
“कश्चिद्धीरःप्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन्” कठो॰। पृ-[Page1006-b+ 38] ष्टेनशुफाशुभालोचने च तद्योगे शुभाशुभसंबन्धिनि चतुर्थी।
“राधीक्ष्योर्यस्य विप्रश्नः” पा॰।
“यदीयः विविधः प्रश्नःक्रियते तस्मिन् चतुर्थीत्यर्थः।
“कृष्णाय ईक्षते गर्गःपृष्टोगर्गः शुभाशुभं पर्त्यालोचयतीत्यर्थः” सि॰ कौ॰।
“ईक्षतेर्ना-शब्दम्” शा॰ सू॰।
“कारणे ईक्षितृत्वश्रवणात्” भा॰। अधि + विवेचने अधीक्षते
“कुहकचकितोलोकः सत्येऽप्यपायमधीक्षते” हितो॰। अनु + अनुचिन्तने।
“तामन्वीक्षत इयं वै वल्मीकवपेयम्” शत॰ ब्रा॰

६ ,

३ ,

३ ,

५ ।
“अन्वीक्षमाणीरामस्तु विषण्णंभ्रान्तचेतनम्” रामा॰। अप--आकाङ्क्षायामनुरोधे अवधिनियमे च।
“अपेक्षतेप्रत्ययमुत्तमं त्वाम्” कुमा॰
“अपेक्षन्ते न च स्नेहं न पात्रंन दशान्तरम्। परोपकारनिरतामणिदीपा इवोत्तमाः” उद्भटः।
“किमपेक्ष्य फलम् पयोधरान् ध्वनतः प्रार्थयतेमृगाधिपः” किरा॰।
“द्वित्वादयः परार्द्धान्ता अपेक्षा-बुद्धिजामताः”
“अपेक्षाबुद्धिनाशाच्च तेषां नाशः प्रकीर्तितः” भाषा॰
“शब्दोव्यञ्जकत्वेऽर्थान्तरमपेक्षते” सा॰ द॰।
“सापेक्षत्वेऽप्रि गमकत्वात् समासः” पा॰ भा॰
“सा प्रक्रियाया कथमित्यपेक्षा” मीमा॰।
“नदीशः परिपूर्णोऽपिमित्रोदयमपेक्षते” चन्द्रा॰। वि + अप + विशेषेणापेक्षयाम्।
“न व्यपैक्षत समुन्सुकाः प्रजाः” रघु॰।
“व्यपेक्षमाणौ सहसीतयागतौ” रामा॰
“सभर्थःपदविधिः” पा॰ भा॰ व्यपेक्षाऽव्यपेक्षापक्षद्वयमुपन्य-स्तम्। तत्र व्यपेक्षापक्षोमतान्तरेण उपन्यस्तः स चयुक्तिविरुद्धत्वात् कैयटविररणादौ दूषितः
“वाक्यवत्सा व्यपेक्षाऽपि वृत्तावपि न हीयते” भर्तृ॰। सा च शब्द-बोधिपयोगिन्याकाङ्क्षारूपा आकाङ्क्ताशब्दे विवृतिः। अव + चाक्षुषदर्शने।
“योत्स्यमानानवेक्षेऽहं य एतेऽत्र समा-गताः” गीता।
“अवेक्षमाणोमहतीं मुहुर्मुहुः” माघःसम्यक्पर्य्यालोचने च।
“यदवोचदवेक्ष्य सुन्दरी” किरा॰। अनु + अव + पर्य्यालोचने अनुसन्धाने च
“सूक्ष्मतां चान्ववेक्षेतयोगेन परमात्मनः” मनुः। अभि + अव + भोजनार्थेक्षणे।
“यजमानस्य पशूनभ्यवेक्षते” शत॰ब्रा॰

११ ,

१ ,

५ ,

११ ,
“अभ्यवेक्षते अभ्यवहर्तुं पश्यति” भा॰। परि + अव + समन्ताद्दर्शने।
“ततो वाचस्पतिर्जज्ञे तं मनःपर्य्यवेक्षते भा॰ आश्व॰

२१ अ॰। प्रति + अव + प्रतीत्य पर्य्यालोचनया दर्शने।
“अथेमां प्रत्यवेक्ष-माणो जपति” शत॰ ब्रा॰

५ ,

३ ,

४ ,

२० । [Page1007-a+ 38] सम् + अव + सम्यग्दर्शने।
“नृपोपमोऽयं समवेक्षते सभाम्” भा॰ वि॰

२१

८ श्लो॰।
“यदि दृष्टं बलं सर्व्वं वयञ्च समवे-क्षिताः” भा॰ आ॰

२५ अ॰। सम्यक्पर्य्यालोचने च
“सर्वंतु समवेक्ष्येदं निखिलं ज्ञानचक्षुषा” मनुः। आ + सम्यग्दर्शने।
“स्मयन्निवैक्ष्य पाञ्चालोम्” भा॰ स॰

२३

८०

१ उद् + ऊर्द्ध्वदर्शने।
“सहस्ररश्मिना साक्षात् सप्रणामसुदी-क्षिताः” कुमा॰। अपेक्षायाञ्च
“त्रीणि वर्षाण्युदीक्षेतकुमार्य्यृतुमती सती” मनुः। उप + हेयत्वज्ञानेन परित्यागे
“उपेक्षया स्वत्वहानिः” दाय-भा॰ टी॰
“ये मां विप्रकृतां क्षुद्रैरुपेक्षध्वं विशोकवत्” भा॰व॰

११ अ॰ प्रतिचिकीर्षाभावे
“उपेक्षते यः श्लथवन्धिनी-र्जटाः” कुमा॰
“नीपपेक्षेत क्षणमपि राजा साहसिकंनरम्” मनुः अपर्य्यालोचने अनुसन्धानाभावे च
“गूढेनचरता तत्त्वमुपेक्षितमिदं मया” रामा॰। सम + उप + सम्यगुपेक्षायाम्।
“शत्रुपक्षं समाधातु योमो-हात् समुपेक्षते” भा॰ स॰

१०

६० श्लो॰। निस् + निर् + निःशेषेण दर्शने निश्चयार्थं दर्शने च।
“यावदेता-न्निरीक्षेऽहं योद्धुकामानवस्थितान्” गीता। परि + तत्त्वानुसन्धाने प्रमाणाद्युपन्यासेन वस्तुतत्त्वावधारणे च
“परीक्ष्य लोकान् कर्म्मचितान्” श्रुतिः। न्यायसूत्रवृत्त्यादौप्रमाणप्रेमेयादि परीक्षा बहुशो दर्शिता। सम्यक्विवेचनेच।
“नैता रूपपं रीक्षन्ते नासां बयसि संस्थितिः। सुरूपंवा विरूपं वा पुमानित्ये व भुञ्जते” मनुः। लक्षणादिम-त्त्वेन ज्ञाने च अश्वविद्याविदश्चैव सूता विप्राश्च तद्विदः। मेध्यमश्वं परीक्षन्तां तव यज्ञार्थसिद्धये” भा॰ आश्व॰

३०

२७ श्लो॰।
“यत्नात् परीक्षितः पुं स्त्वे” या॰ स्मृ॰।
“सर्व्वस्यहि परीक्ष्यन्ते स्वभावा नेतरे गुणाः” हितो॰ भक्तिमत्त्वा-दिना ज्ञाने च।
“मायां मयोद्भाव्य परीक्षितोऽसि” रघुः। विवादे सत्यत्वासत्यत्वादिसंशयनिरासाय स्वपक्षप्रामाण्य-व्यवस्थापनाय शपथकरणे तुलापरीक्षादि। परीक्षा-शब्दे विवृतिः। प + प्रकर्षेण दर्शने
“प्रेक्षन्ते सर्व्वभूतानि वहुशः पर्व्वसन्धिषु” भा॰ व॰

११

६५

७ ।
“यत् किञ्चिद्दर्शवर्षाणि सन्निधौ प्रेक्षतेधनी” भा॰ व॰ मनुः।
“उदायुधानापततस्तान् दृप्तान् प्रेक्ष्यराघवः” रघुः।
“पुनः प्रेक्ष्य च शूलिनम्” कुमा॰। अभि + प्र + आभिमुख्येन दर्शने।
“प्राचीं दिशमभिप्रेक्ष्य महर्षिरिदमब्रवीत्” भा॰ व॰

१६

३ अ॰।
“दह्यमानमभिप्रेक्ष्यस्त्रियस्ताः संप्रदद्रुवुः” भा॰ व॰

८८ अ॰। [Page1007-b+ 38] उत् + प्र + उत्प्रेक्षायां किञ्चिर्द्धर्म्मसाधर्म्येणान्यस्यान्यरूपताकल्पने उद्भावने च।
“उत्पेक्षामोवयं तावन्मतिमन्तंविभीषणम्” रामा॰।
“तदुत्प्रेक्ष्योत्प्रेक्ष्य प्रियसखि गतां-स्तांश्च दिन सान्” अमरुश॰।
“भवेत् सम्भावनोत्प्रेक्षा प्रकृ-तस्य परात्मना” सा॰ द॰।
“अलङ्कारशब्दे

३९

५ पृष्ठे विवृतिः। सम् + प्र + सम्यग्दर्शने।
“संप्रेक्ष्य नासिकाग्रं स्वा” गीता
“योगक्षेमं च संप्रेक्ष्य बणिजोदापयेत् करम्” मनुः। अभि + सम् + प्र + आभिमुख्येन सम्यग्दर्शने।
“अभिसंप्रेक्ष्य भ-र्त्तारं क्रुद्धा वचनमब्रवीत्” भा॰ आदि॰ प॰

३०

११ । प्रति + अनुरोधे अपेक्षायां पूजने च।
“प्रतीक्ष्यं तत् प्रतीक्ष्यायैपितृस्वस्रे प्रतिश्रुतम्” माघः
“प्रथमं संस्थिता भार्य्यापतिं प्रेत्य प्रतीक्षते” भा॰ आ॰

३०

३३ । नाभिनन्देतमरणं नाभिनन्देत जीवितम्। कालमेव प्रतीक्षेत” मनुः।
“संवत्सरं प्रतीक्षेत द्विषन्तीं योषितं पतिः” मनुः। सम् + प्रति + सम्यक्प्रतीक्षायाम्
“मुहूर्त्तं संप्रतीक्षस्व” भा॰आ॰

२९



३ ।
“एकवेणीधरा हि त्वां नगरी संप्रती-क्षते” रामा॰। वि + विशेषेण दर्शने।
“वीक्षन्ते त्वां विस्मिताश्चैव सर्वे” गोता।
“सीमाज्ञाने नृणां वीक्ष्य नित्य लोके विपर्य्ययम्” मनुः।
“जडीकृतस्त्र्यम्बकवीक्षणेन” रघुः। अनु + वि + सन्ततवीक्षणे पश्चाद्वीक्षणे च।
“तस्माद्दिशोऽनु-वीक्षमाणोजपति” शत॰ ब्रा॰

५ ,

२ ,

१ ,

२५ । अभि + वि + आभिमुख्येन वीक्षणे।
“नचैनं भुवि शक्नोति कश्चिद-प्यभिवीक्षितुम्” मनुः। उद् + वि + ऊर्द्धवीक्षणे।
“उद्वीक्षंमाणा भर्त्तारं मुखेन परिशुष्यता” रामा॰
“पतिव्रतामिमां साध्वीं तवोद्वीक्षितुमप्युत” भा॰अनु॰

२ अ॰
“उद्वीक्षितं प्रकृबिभिर्भरतानुगाभिः” रघुः। सम् + उद + वि + समन्तादुद्वीक्षणे
“निषेदुर्भूमिपाः सर्ते समुद्-द्वीक्ष्य परस्परम्” रामा॰। प्रति + वि + प्रतिदर्शने यत्कर्तृकं स्वदर्शनं तस्य स्वेन दर्शने।
“ततः सराजा प्रतिवीक्ष्य ताः स्त्रियः” रामा॰। सम् + वि + सम्यग्वीक्षणे। सम् + सम्यग्दर्शने पर्य्याम्रोच्य दर्शने।
“पुरस्तादेव प्रतीचे स-मीक्षमाणायानुब्रुयात्” शत॰ ब्रा॰

११ ,

५ ,

४ ,

१४ ।
“समीक्ष्य वसुधां चरेत्” मनुः।
“अग्रहस्तसुमुक्तेनशीकरेण स नागराट्। समैक्षत गुडाकेशम्” मा॰आश्व॰

२२

३१ श्लो॰।
“तान् समीक्ष्य स कौन्तेसः सर्व्वान्वन्धूनवस्थितान्” गीता
“उचितमेवैसमीक्ष्यकमतान्मा-[Page1008-a+ 38] रिणः” हितो॰
“समीक्ष्य कुलधर्म्मांश्च स्वधर्म्मं प्रति-पादयेत्” मनुः। प्र + सम् + प्रकर्षेण सम्यगीक्षणे।
“सह सर्व्वाः समुत्पन्नाःप्रसमीक्ष्यापदोभृशम्” मनुः
“कुलं ख्यातिञ्च वृत्तं चबुद्ध्या तु प्रसमीक्ष्य च” भा॰ आ॰

४३

७४ श्लो॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईक्ष¦ r. 1st cl. (ईक्षते) To see. It most usually occurs compounded with one or other of the prepositions, as with अप, to expect; with अभि, to gaze at; with अव, to inspect; with उत् or उप, to expect or await; with उप, to abandon; with निर्, to see; with परि, to try, to test, to assay; with प्र, to see, to resemble, or look like; with वि, to inspect; with प्रति,
1. to took for, to expect,
2. to venerate; with सम्, to compare, to contrast, to select; with प्रति and उत्, to look up at.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईक्ष mf( ई)n. ifc. seeing , looking , visiting(See. तिर्यग्-ईक्ष, वध्व्-ईक्ष)

ईक्ष n. anything seen S3Br. vii , 1 , 2 , 23 (merely for the etym. of अन्तरिक्ष).

"https://sa.wiktionary.org/w/index.php?title=ईक्ष&oldid=491999" इत्यस्माद् प्रतिप्राप्तम्