ईडितवत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईडितवत् वि.
(स्त्री. ई) (ईडित + मतुम् + ङीप्) सान्तपनीयेष्टि के स्विष्टकृत् के लिए होता द्वारा संयाजों के रूप में पढ़ी जाने वाली दो ऋचाओं ‘त्वाम् ईडते अजिरं दूत्याय---’ (ऋ.वे. 7.11.2) एवं ‘अगिन्ं सुदीतिं सुदृशं गृणतः----’ (ऋ.वे. 3.17.4) का नाम, कात्य हौत्रपरि 3.8-12। ईडेद्यावीय (ईडे द्यावा + छ, वृ.-----) ‘ईडे द्यावापृथिवी’ ऋ.वे. 1.112 (25 ऋचाएं) से प्रारम्भ होने वाला सूक्त, आश्व.श्रौ.सू. 4.15.9।

"https://sa.wiktionary.org/w/index.php?title=ईडितवत्&oldid=477331" इत्यस्माद् प्रतिप्राप्तम्