ईडेन्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईडेन्य¦ त्रि॰ ईड--बा॰ एन्य।

१ स्तवनीये

२ पूजनीये च।
“ईडेन्यो नमस्यस्तिरस्तमांसि दर्शतः” ऋ॰

१ ,

१४

६ ,

७ ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईडेन्य mfn. to be invoked or implored

ईडेन्य mfn. to be praised or glorified , praiseworthy , laudable RV. AV. VS. S3Br. Ragh. etc.

"https://sa.wiktionary.org/w/index.php?title=ईडेन्य&oldid=226867" इत्यस्माद् प्रतिप्राप्तम्