ईति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईतिः, स्त्री, (ईयते ऽनया । ई + क्तिन् ।) डिम्वः । प्रवासः । इत्यमरो मेदिनी च ॥ कृषेः षट्प्रका- रोपद्रवविशेषः । यथा, -- “अतिवृष्टिरनावृष्टिः शलभा मूषिकाः खगाः । प्रत्यासन्नाश्च राजानः षडेता ईतयः स्मृताः” ॥ इति स्मृतिः ॥ (कलहभेदः । नृपतिरहितयुद्धम् । “ईतयो व्याधयस्तन्द्रा दोषा क्रोधादयस्तथा । उपद्रवाश्च वर्त्तन्ते आधयः क्षुद्भयं तथा” ॥ इति महाभारते हनूमद्भीमसंवादे । ३ । १४९ । ३४ ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईति स्त्री।

डिम्बः

समानार्थक:ईति

3।3।68।2।1

आर्तिः पीडा धनुष्कोट्योर्जातिः सामान्यजन्मनोः। प्रचारस्यन्दयो रीतिर्डिम्बप्रवासयोः॥

पदार्थ-विभागः : , क्रिया

ईति स्त्री।

प्रवासः

समानार्थक:ईति

3।3।68।2।1

आर्तिः पीडा धनुष्कोट्योर्जातिः सामान्यजन्मनोः। प्रचारस्यन्दयो रीतिर्डिम्बप्रवासयोः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईति¦ पु॰ ईयते ई--क्तिच्।

१ डिग्वे,

२ उत्पादिते त्रि॰

३ प्रवासे,
“अतिवृष्टिरनावृष्टिः शलभाः मूषिकाः खगाः। प्रत्या-सन्नाश्च राजानः षडेताईतयः स्मृता” इत्युक्ते

४ कृषेरुपद्रवभेदे च स्त्री।
“निरीतिभावं गमितेऽतिवृष्टयः” नैष॰
“निरा-तङ्कानिरीतयः” रघुः
“ईतयोव्याधयस्त्रन्त्रीर्दोषाः क्रोधा-दयस्तथा। उपद्रवाश्च वर्तन्ते आधयः क्षुद्भयं तथा” भा॰व॰

१४

९ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईति¦ f. (-तिः)
1. Calamity of season, as draught, excessive rain, rats, foreign invasion, &c.
2. Travelling in foreign countries, sojourning.
3. An affray. E. ईङ् to go. affix क्तिन्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईति [īti], a. [ई-क्तिच्]

Produced, effected. -तिः f. Plague, distress, a calamity of the season. The itis are usually said to be six: (1) excessive rain; (2) drought; (3) locusts; (4) rats; (5) parrots; and (6) foreign invasions; अतिवृष्टिरनाव्रष्टिः शलभा मूषकाः शुकाः । प्रत्यासन्नाश्च राजानः षडेता ईतयः स्मृताः ॥ (some read for the second line स्वचक्रं परचक्रं च सप्तैता ईतयः स्मृताः ॥ making the total number seven); आशास्यमीतिविगमप्रभृति प्रजानाम् M.5.2; Mv.7.42; निरातङ्का निरीतयः R.1.63.

An infectious disease.

Travelling (in a foreign country), sojourning (प्रवास).

An affray.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईति f. (fr. 4. ई?) , plague , distress , any calamity of the season (as drought , excessive rain , swarm of rats , foreign invasion , etc. )

ईति f. infectious disease MBh. R. Sus3r. etc.

ईति f. an affray L.

ईति f. travelling in foreign countries , sojourning L.

ईति ind. = इतिR. vii , 32 , 65.

"https://sa.wiktionary.org/w/index.php?title=ईति&oldid=492013" इत्यस्माद् प्रतिप्राप्तम्