ईदृक्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईदृक्, [श्] त्रि, (इदम् + दृश् + क्विप् ।) अयमिव दृश्यते । इति व्याकरणम् ॥ इहार न्याय एइ- प्रकार इत्यादि भाषा । (“रत्नानीदृंशि भूयांसि न भवन्त्येव भूतले” । इति कथासरित्सागरे । २५ । १७६ ॥ तथा च किराते । २ । २८ ॥ “इदमीदृगनीदृगाशयः प्रसभं वक्तुमुपक्रमेत कः” ।

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a name in fourth मरुत् गण। वा. ६७. १२७.
(II)--a name in the fifth मरुत् गण। वा. ६७. १२८.
(III)--a Marut. Br. III. 5. ९६-7.
"https://sa.wiktionary.org/w/index.php?title=ईदृक्&oldid=426395" इत्यस्माद् प्रतिप्राप्तम्